पृष्ठम्:तिलकमञ्जरी.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। उवणाखिन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्- मेन विश्राणितपरस्परगुणप्रकर्षम् , अघृणा()चनादानं नोदान्तगरेण बरदजगरेण गाढीकृतक्षतजकाथरक्ताईशार्दूलचर्मसिचयम् , असूक्मवा. हपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम्, आर्द्रपडपटळश्याममतिकृशतया कायस्स दूरदर्शितोबतीनां पर्युकानामन्तरालद्रोणीषु निद्रायमाणशि- सुसरीसृपं सीरगतिमार्गनिर्गताविरलविषकंदलं साक्षादिवाधर्मक्षेत्रमुरः- प्रदेशं दर्शयन्तम्, अचिरखण्डितं मनसाधकमुण्डमिन्दुखण्डश्रद्धया धवलकुटिलान्दंष्ट्रानिर्गमानपहरन्तम् , आसादितं विधुतुदमिव गलावल- म्बितं विप्राणम् , अतिभारविघटितालीसंनिवेशगलितमुच्छलितरुधिर- च्छटाछोटितायतनस्तम्भकुम्भिकमासा(शा)करिकुम्भस्थलास्थिस्थूलमति- दूरलठितमपि रकासवकपालमनुभावदर्शितात्यद्भुतभुजायामेन पाणिना वा- मेन ना()तथैवोर्ध्व स्थितमाददानम् , दक्षिणेन च प्रतिक्षणव्यापारित- निशितकर्तिकेन वामकक्षान्तरक्षिप्तकंधरस्य दृढनिरूद्धनिःश्वासनिर्गम- वादध्वरपशोरिव तत्तदतिकरुणमन्तःकन्दतो दत्तनिष्फलकृपाणघातस्य वेतालसाधकस्य साधितपकम् , उत्सर्पता परिकराशीविषवदनविषपाव- केन गात्रपिशितमुत्कृत्योत्कृत्य कीकशोपदंशमभन्तम् , कवलितपिशि- तपर्वणायासचञ्चलेन कपिलतासंविभागदानाय त्रिभुवनोदरचारिणीना- मधिररोचिषामारब्धसंज्ञासमाहानेनेव क्षयानलवर्चसा कूर्चकचकलापेन कवलितमखिलरोमरन्धनिर्गलदुधिरगण्डूषमिव प्रलम्बपृथुलं चिबुकमुद्र- हन्तम्, अतिकठिनखर्वपर्वाभिरालीवेणुदण्डिकामिः परिगृहीतैः कुटिलतीक्ष्णायताप्रकोटिमिः कररुहकुद्दालैरसुरकन्यारिरसया रसातलम- अनलीकसाधकानु मिव कृतोपमम्, विपुलवर्तिमण्डलमालोललव-