पृष्ठम्:तिलकमञ्जरी.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। १६ विषयेणाभ्यर्थनेन कदर्थयितुम् । केवलमवलम्ब्य मध्यम पन्थान- मुपरचयामि तेऽञ्जलिम् । अनुगृहाणेमां मनःपरितोषाव मे नृपचन्द्र, चन्द्रातपाभिधानं प्रधानमखिलानामपि खर्गभूषणानामासत्तिमात्रेणापि कृतसकलदुरितापहारं हारम् । एष किल पीयूषदानकृतार्थीकृतसकला- र्थिसुरसार्थेन मथनविरतावधिना क्षीरोदेन प्रयवरक्षितात्प्रधानरत्नको- शादमृतसंभवशुक्तिगर्भप्रभवाण्यतिप्रभावन्ति परिणतामलकीफलस्थूल- निस्तलानि मुक्ताफलान्यादाय कौतुकेन स्ययं ग्रथितः । कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्या श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् । देव्यापि कमलया कामकेलिक्कान्तिहारी हरेरिति इतो धृतिमत्या महान्तं कालम् । उपनीतश्च जन्मनि कुमारजयन्तमा ज्येष्ठजायेति जातपुलकया पुलोमदुहितुः । तथापि परिरम्भविभ्रमेषु विविडपीडिताखण्डलोरसः सुरगजकुम्भपीठपृथुनो निजस्तनमण्डनस्व कृत्वातिदीर्घकालं मण्डनमर्पितः सखीप्रेमहतहृदयया मत्प्रियायाः प्रियसुन्दर्याः कण्ठदेशे । तयाप्यतिशयितशीतरश्मिरोचिषमस्व शुचितागुणं शचीप्रसादं च बहुमन्यमानयामुक्त्वान्यानि कंघराभरणानि धारितः सुचिरम् । अद्य तु कापि धर्न्ये कर्मणि नियुज्य तामागच्छता मया विरहविनोदार्थमारोप्य कण्ठे सुहृद्दर्शनोत्कण्ठितेनानीतः । तदेव संपति स्वभावधवलरुचिः कालच्छायाकवलितमरुच्येव मोजुकानो मामवाप्य कथमपि पुण्यपरिणत्या प्राण्या संयोजितं त्वां मोक्तुकामो- पुषमशेषतो मुक्त्वामयं त्रासविरहितमपेतत्रासः स्वच्छाशयमतिस्वच्छो- गुणवन्तमतिशयोज्वलगुणः प्राप्नोतु सदृशवस्तुसंयोगजां प्रीतिम् । अत्व हि परित्यक्तसुरलोकवासस्य दूरीभूतदुग्धसागरोदरस्थितेस्त्वद्वस तिरेव लानम् । न हि त्र्यम्बकजटाफलापमन्तरिक्षं विहार