पृष्ठम्:तिलकमञ्जरी.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः।' अवधार्य चेचद- विकोपजातभक्तिः 'आसतामिहेव मुहूर्तमेकं भवन्तः' इति निवर्त्य पृष्टानुपातिनः सुरपदातीनतिमात्रमुत्सुको गन्तुमङ्गमात्र एवागतः । दृष्टश्चैषभगवानशेषकल्मषक्षयहेतुरादिदेवः । इदानीं गन्ताहमधिगत- नितिविलक्षणं रामणीयकेन सकलद्वीपानामपारजलपूरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरोदनाम्ना नदीनाथेन नन्दीश्वराभिषानं प्रधानद्वीपम् ॥ तत्र मे परममित्रमेकान्ततः स्नेहमयो मयैव सहशप्रमावर्धिरतिश- येन प्रसादपात्रं वृत्रशत्रोरत्युदाररूपबलविभवशाली सुमाली नाम देवो देवलोकतः कौतुकाकृष्टमनसा स्वयं प्रभाभिधानया देव्या दिव्यवनि- ताजनादुपश्रुतरम्यतातिशयां जिनायतनविंशतेः श्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दनद्रुमवनेषु दधिमुखाभिधानमहाधराधरेन्द्रषोडश- कपरिक्षेपणीनां जम्बूद्वीपप्रमाणपरिमण्डलाकृतीनां पुण्ड्रेक्षुरसशिशिरसु- रभिखच्छखादुसलिलकल्लोलास्फालितविशालमणिशिलासोपानपङ्कित्रि- तयरमणीयानां महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति ॥ अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्व मणिमयमहाप्रासादश- तशालिनी विततकाञ्चनशिलाशालवलया जिनायतनयात्रासु त्रिदशलो- कादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैस्तदीयसंनिधावप्यनाथैवोद्घोसतेव प्रणष्टसकलपू- वंशोमा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिख कटाक्षिता, कलिकालेनेव कवलिता, समग्रपापग्रहपीडाभिरिव क्रोडीकृता, सर्वतो विजृम्भितावि-