पृष्ठम्:तिलकमञ्जरी.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ काव्यमाला। धुकरकुलैः समन्ततस्तिमिरशिबिरैरिव शरीरप्रभारोषितः कृततुमुल्को- काहलम्, अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन मर्त्यलोकपटक- रणहठचुम्बनशकयेव निबिडसकोचितमुखीमिर्मन्दारकालिकामिरन्तरा- न्तरा दन्तुरितेन किंचिदारूढम्लानिना पारिजातकुसुमशेखरेण विराज- मानम् , अनेकसुरपादपप्रसूनपरिमलमुचः श्वासपवनानतिदीर्घकालमा- प्रातानाखण्डलक्रीडावनमारुतानिव जवागमनखेदादनवरतमुद्रमन्तमेक वैमानिकमपश्यत् । आलोकनमात्रेणैव तं प्रत्युपजातदिव्यतानिश्चयस चक्षुनिमेषादिलिङ्गदर्शनोनीतवर्गच्यवनसमयस्स रूपसंपन्निरूपणादाम- निलपीभूतचारुतामिमानप्रन्थेः पार्थिवस्याभून्मनसि, 'अहो प्रमावः सुरलोकभूमीनाम्, यत्र खल संभूतानि पुण्यभागिनां शरीराण्यप्येवं- विधानि भवन्ति यानि चरमाखपि दशासु तावदास्तामुपसर्पित द्रा- मप्यनलमनलमिव वैद्यान्तं पुमांसः । तथा हि--अस्य वपुषि प्रकाम- सौम्येऽपि स कोऽपि खभावमाखरः स्फुरति प्रतापो यस्मिन्नसौ प्रकृति- प्रगल्भापि भीतेव लजितेवोत्कुपितेव मे न चिरमावन्नाति लक्ष (क्ष्य) मीक्षणद्वयो । चित्रं यदस्खात्र शकलितमनःशिलागर्मवझुण्यतनुबले तमुप्रभााले निरन्तरनिममाः खतेजस्तिरस्कारलज्जिता इव मनागति दर्शयन्ति नात्मानमायतनमदीपाः । इमेऽपि सर्वतः प्रभाविताः प्रणाट- दीपान्वेषणायेव अमन्ति बहनालोकलोलुमाः शलभसंघाः । सर्वथा कृतार्थोऽहम्, यस्य में मर्त्यमावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दतम् । इति विचिन्त्यमुक्त्वा च सफलकं प्रमुवाभिमानेन सार्ष कृपणमावदाजलिः खोकमुपेत्य खागतमकरोत् ।। सोऽपि ता समुपसल तं पुरखाववस्थितमतिविमितमगरक- विपदृष्टिप्रकटितान्तःप्रीतिमापतकरसंपुटमतिमवस्यहणीयदेशत्व-.