पृष्ठम्:तिलकमञ्जरी.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। र्णिमासीशशिमण्डलैरिवाधिष्ठितवक्षस्थलाभोगम्, अतिमहलकेयूरपमरा- गप्रमाभारमरितोदरेण गम्मीरेणापि मांसपरिपूरितेनेव चिरपरवेनाप्या- द्रेणेव महासुरशस्त्रप्रहारनिवहेन स्पुटितस्थूलबाहुशिखरम्, वामेन स- विलासमुजगतागतद्राषितया तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभया -विराजितेन दक्षिणेन चादिदेवप्रणामसमयसस्तस्य कुसुमापीडस्य निबि- उनाय तिर्यगुग्नमितेन पाणिना बन्धुजीवकचापधारिणःप्रारब्धपृषतूणीर- शराकर्षणस्य कुसुमधनुषः स्थानकमलीकुर्वाणम्, आमुक्तमेघमुक्तस्फार- मुक्ताफलहारम् , अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मु- खीभिर्मयूखलेखामिस्तत्कालसंगलितम्, अपरागमपनेतुमारोपितामिः शिखिशिखायलीभिरिव कपिशिरोप्रशौचसिचयोत्तरासंगमन्तकालनिद्रो- दयादीपनिमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेषलीलासु विसप्ता क्षीरधवलेन प्रभाप्रवाहेण मथनारम्भरमसपीतमेकहेलया सकलमिव क्षीरसागरमुगिरन्तम् , आयचरक्तनालेन सततविकासिना नाकमन्दाकि- नीनीलोत्पलेन सहस्रलोचनामसादलब्धेनैकलोचनेनेव चुम्बितकश्रवण- पार्धम् , उल्लसिताधरप्रभासान्द्रविहमवनमुतधवलदीर्घलोचनतरजमु- सङ्गितकपोलमुक्ताशुक्तिकान्तमाक्रान्तोज्वलललाटतटमाविष्कृतलताशै- वख्वाल्लरीकमापीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासि- तमुपहसितशरश्चन्द्रिका प्रकाशमास्यलावण्यमुद्रहन्तम्, आपीडमधुकरप्र- तिबिम्बकर्बुरितोदरेण बहलरागवर्षिणा चूडानेनेन भाविसुरलक्ष्मीविना- शसूचनाय कृतसांनिध्येनोत्पातसूर्यमण्डलेनेव सकीलेन कलितोत्त- माजम्, अमरकाननप्रभवघनसारसंस्कारातिशयसुरभिणा सुरकरिकपो- लमदमिश्रेण गोशीर्षचन्दनेन कृतमसूणसांनीणानरागमनिलकृत- सूक्ष्मान्तरालपविष्टम् , पटुविलेपनामोदमुषितनिद्रनिर्दयचरणप्रणोदद- लिसदलपुटैरपहायापहाय कमलगर्मशयनानि धावद्विरुधानदार्षिकाम-