पृष्ठम्:तिलकमञ्जरी.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी । येवात्मसूनोः समुद्धृतगुरुक्षमाभारः परलोकसाधनोन्मुखो बभूव । हरि- वाहनोऽपि सुचिरानुभूतक्लेशस्य गुणवतो बालसेवकगणस्य विश्राणिता- नेकमेदिनीमण्डलः प्रतिदिनोपचीयमानप्रसाददानानन्दितैः कमल- गुप्तादिभिः प्रधानाप्तराजपुत्रैरत्यक्तसंनिधिः प्रयत्नरक्षितप्रजमनुपेक्षित- वर्णाचारविप्लवं दिशि दिशि प्रदापितसकलसत्त्वाभयप्रदानघोषणापटहम्, अविशेषनिर्दिष्टनिःशेषतीर्थिकायतनपूजम्, अपहस्तितसमस्तशासना- न्योन्यविद्वेषम् , अच्छिन्नद्रविणदानोच्छादिताच्छिद्दीनजनदारिद्यम् , अनुरञ्जितसमस्तसाधुसङ्घ श्लाघनीयम् , लघूकृतकरप्रकृतिदीयमानातिरि- कद्रविणपूर्यमाणसंततत्यागरिक्तकोशागारकलशम् , अखण्डितोत्खात- रोपितविपक्षराजन्यनिजदेशराज्याभिषेकम् , प्रतिग्राममास्थापितानेकक्षु- त्पिपासाक्षानपथिकसार्थसत्रम्, प्रतिनगरमारोपितोत्तुङ्गगोपुरपुरप्राकारप- रिगतप्रान्तशान्तायतनमण्डलम् , अतीतजन्मोपार्जितेन पुण्यानुबन्धिना प्राज्यपुण्यसंभारेण पुञ्जितं पालयन्नेकातपत्रं राज्यम् , अनुदिनमसाधा- रणगुणप्रगुणितमनोभिः खेचरैरवनिगोचरैश्च नृपतिभिरहंप्रथमिकोप- पाद्यमानखकन्यारत्नपाणिग्रहो महत्यपि परिग्रहजने शश्वदाश्वास- हेतुना समरकेतुनैव ससहायमेकयैव तिलकमञ्जर्या कलत्रिणमात्मा- नममन्यत । अन्यत्सकलं तृणं मन्यमानः कदाचित्सिंहलेप्वीकता- लोकिततथाविधसुताधिपत्यप्रीतहृदयेन चन्द्रकेतुनाभ्यर्च्य सादरमुपनी- तसकलचित्ररत्नकोशः, कदाचिदनुबन्धपृष्ठबन्धुसुन्दरीसूचितसमरकेतु- मलयसुन्दरीप्रथमसंगमस्थानेषु मुतानुरूपजामातृदर्शनप्रमुदिताभ्यां कुसुमशेखर-गन्धर्वदत्ताभ्यामनिशमामध्यमाणो दिवाप्यनष्टशावरीति- मिरनिचयेषु काञ्चीनगरीपरिसरारामेषु, कदाचिद्रविडेश्वरसुतासु दुःख- दृश्यमानविश्रान्तवैराश्रमपदेषु सुलभसान्द्रच्छायचन्दनतरुषु मलयाद्रि-