पृष्ठम्:तिलकमञ्जरी.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ काव्यमाला। णेन जिष्णुतामनुष्णोष्णकिरणबिम्बयोरुपान्तचालितचारुचामरकलापः, सविस्तरप्रस्तुतान्वर्थवर्णनालापेन पठता पुरश्चारणगणेन स्तूयमानवि- नयत्यागपौरुषपुरःसरगुणग्रामः, प्रकाशरुचिराकल्पधारिणा सिन्धुराश्व- केसरिमयूरहंसादिविविधवाहनाधिरूढेन धावता समग्रेणाप्रतः खेचर- चमूचक्रेण सूच्यमानपृथुपराक्रमः, क्रमेण विक्रमबाहुप्राकाररक्षितचरं प्राप नगरम् । उन्नतपासादशिखरावस्थितामिः कथमपि वधूमुखमृगा- कादवतारिततरलतारतारेक्षणाभिः प्रतिक्षणमाखाचमानवदनलावण्यामृतः कृतपरस्परोपमर्दकलहाभिः पौरललनाभिः प्रविश्य निजनिवासेऽमि- नवप्रियामुखनिखातनिर्निमेषनयनारविन्दः प्रतिदिवसमभिनवान्यनुभव- नववधूनिधुवनोत्सवसुखानि सुखमतिष्ठत् । गतेषु च कतिपयेष्वहःसु समरकेतोराकारणाय प्रातिष्ठिपत्प्रेष्याप्र- धानपुरुषान् । अङ्गविषयाधिपोऽपि श्रुतवरागमननिवृतेन विद्याधर- नृपतिना विचित्रवीर्येण साभ्युत्थानमानीय निजगृहे गृहीतार्घपाद्येन संपादितमलयसुन्दरीपाणिग्रहणमङ्गलः स्थानस्थानलब्धप्राज्यबन्धुज्ञा- तिजनपूजोपचाराणि स्थित्वा त्रिदशपुरवासिभिरपि दुरापाण्यहानि प्रण- म्य लोकोत्तरवरप्राप्तिप्रीतमनसं समपास्तगर्वः सर्वेण शिरसा गन्धर्व- दत्तापुरःसरं श्वश्रुजनमुद खेचरीवृन्दवीक्षितपृथ्वीधरं विलक्ष्य विज- यार्धमावासमायात् । आयातमात्रस्य चास्य प्रह्लीकृतः प्रेम्णा सकलमप्यु- तरश्रेणिराज्यमुत्तरकोसलेश्वरसुतः सार्धमखिलाधिकारैः प्रायच्छत् । गच्छति च काले कदाचिदनवरतसंचारत्वेचरपरंपराख्यातलोकोत्त- रचरितविस्मितः समाहूय सह समस्तेन समरकेतु-कमलगुप्तादिना परिवारनृपसमाजेन राजा मेघवाहनः प्रशस्तेऽहि विधिना शास्त्रदृष्टेन विष्टरे न्यवेशयत् । आत्मनापि खपरसत्वेषु सता बद्धबन्धुबुद्धिः स्पर्ध-