पृष्ठम्:तिलकमञ्जरी.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। प्रभाते च गाढारतिपरिगृहीता गृहे स्थितिमपारयन्ती कर्तुमुत्सृष्टगु- रुजनज्ञातिवर्गा निर्गता तीर्थयात्रापदेशेन देशान्तरमभियास्यता दयि- तेन तूष्णीमेव मे कण्ठदेशादवतार्य निजकन्धराभरणतां नीतोऽयमिति प्रेममोहिता वहति परिहतापरसमस्तरमालंकारापि हारमेनं कण्ठकाण्डेन' इति कथयति मुनौ जातबहुमानः समस्तोऽपि पार्श्ववर्ती सुरासुरनभश्च- रजनः पूजामिव विघिल्सुः प्रयत्नघवलं सितारविन्दपत्रप्रकरमिव नेत्र- विसरमुपरि देव्याः समकालममुचत् । अवदच्च--- भगवन्, अवगत- तममुप्याः पुण्यमागिन्याः पूर्वभववृत्तान्तेन तु ज्वलनतेजसा ज्वलन- प्रभसुरेण सुरलोकतः प्रस्थितेन । तदा कचिद् हृतं किं कृतं किम- नुभूतं किं च पर्यन्ते तस्य संजातमिति सहर्षेण पृष्टस्तेन स महर्षिः पुनरभाषत-'सोऽपि संप्रस्थितस्त्रिदशलोकात्प्रथममत्रैव भारते कृता- वतारः शक्रावतारचैत्यागारपरिचिताय साकेतनगराधिपतये वितीर्य चन्द्रातपाभिधानममुमेव तिलकमञ्जरीकण्ठहारं महाराजमेघवाहनाय लचितमनुजलोकाचलः क्रमेण नन्दीश्वरद्वीपमगमत् । तत्र चानेकर- मणीयमणिशिलोचये विशालतरवेलासरिस्रोतसि स्निग्धधनविततसिद्धा. यतनवनखण्डे पृथून्नतनितम्बकुचकुम्भमण्डलाभिः सुरकरेणुभिरिवाशा- गजस्य प्रधानाप्सरोभिः परिवृतस्य विचरतो विजृम्भितामन्दरतिरसा- नन्दस्य खच्छन्दचारिभिरिन्द्रियैर्दूरमपहृतस्य प्रमादनिद्रामुषिततत्त्वज्ञा- नचक्षुषः पूर्वभवसहचरस्य सुमालिनाम्नो वैमानिकस्य खभावमधुराभि- यथोत्तरप्रथितशुश्रूषारसावेशाभिः प्रकाशितप्रगुणसंसारनिर्वाणसरणिनि- रर्थसारामिरप्सरोभिरिव जिनमतानुसारिणीभिर्वाग्भिरावेध जीवादितत्त्व- प्रमेदमवबोध्य बन्धोदयस्थितिविभाग कर्मराशेः प्रकाश्य पर्यन्तविर- सतां विषयसुखोपभोगानामुपवर्ण्य सुरमनुप्यतिर्यकारकभवेषु यथो-