पृष्ठम्:तिलकमञ्जरी.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। १०७ लिलत्रिदशलीलो लीलावतंसविमानवासी वासवसमानधर्मा सौधर्मकल्पे कल्पान्ततपनस्पर्धितेजाः समस्तशतमन्युसुरसैन्यप्रभुललनप्रभो नाम परमसम्यम्दृष्टिरमरः । स च चमरादिचण्डासुरसमरविजयावर्जितयशाः शरत्समय इव परिवृतो वराप्सरोमिरन्तमनयतानन्तानि कालेन वर्षाणां कोटिलक्षाणि । क्षीणदिव्यायुश्च निश्चित्य लिङ्गैश्यवनमात्मनो विचिन्त्य दुर्लभमलब्धविरतरेमरलोकस्य प्रकारान्तरेण जन्मान्तरे बोधिलाम- मवधार्य पर्यन्तविरसं विमानवासमुत्सृजत् । उत्सृजन्तमपि प्राज्यतया विवेकस्य सुरविलासिनीसंवाससुखमनाल्याय खेददायिनी त्रिदशलो. कस्य निजदशामभीष्टकतिपमयनाकिजुष्टत्रिविष्टपानिजंगाम । गते च तस्मिन्नदृष्टविप्रिया प्रिया प्रियकुसुन्दरी नाम देवी दवाभिकवलितेव बालवनलता विवर्णविच्छायदेहा विहाय विषमिव नाकिविषयविषयोपभोगमुद्ाढशोकेन परिगता मुरपरिग्रहेण वेदितु- मुदन्तमभिमतस्य निर्विलम्बा जम्बूद्वीपमागच्छत् । आगत्य च सहैव सुरलोकादुपागतया पूर्वमेव द्वीपान्तरविहारनिर्गतेन प्रेयसा विप्रयुक्तया मर्तृमुहृदः सुमालिनानो हृदयभूतया प्रियंवदाभिधानया प्रधानदेव्या समन्विता पूर्वतो मेरुपर्वतस्य पुष्करावतीनाग्नि विजये जितकषायं सदेवासुरायाः परिषदो मनीषितार्थमावेदयन्तं जयन्तस्वामिसंज्ञं सर्व- हमपाक्षीत्-भगवन् , अहमियं च मे सहचरी चिरवियोगातेभर्तु- रन्तिकमपास्तलोकस्थिती खयमभिप्रस्थिते । कथय नाथ, क तत्संगमो नौ भविष्यति । मनुष्यलोकलब्धावतारयोश्च केन प्रकारेण पुनरपि धर्मसंप्राप्तिः' इति पृष्टः प्रनण]ष्टकर्मा स विससर्ज वाणिम्--- 'कल्याणभागिनि, अस्थव जम्बूद्वीपस्य द्वीपभूतो भारत वर्षे दूरदर्शि- तोच्छायेण शिखरवर्मणा निरुद्धमानुरथगतिः सानुमानेकशृङ्गो रन-