पृष्ठम्:तिलकमञ्जरी.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। ३८९ प्रतिमार्गमासमवर्तिषु प्रामेषु नगरेष्वाश्रमेष्वरण्येषु चानुमीयमानगतिषु देशेषु प्रतिदिनं भवन्तमन्वेषयन्निमेषमप्यकृतविश्रामः सुरमिमासमिव समदकलकण्ठीरवममानुषमरण्यमविशम् । कदाचिल्लायित्वा दीर्घम- ध्वानमावासितायां ध्वजिन्यामपराह्नसमये विधाय मध्याहकृत्यं निर्गत्य गेहात्मचलितः पादचारेण शिबिराहिः शैलकक्षात्समागच्छन्तमभि- मुखमुन्मुखैरवलोक्य दूरादेव सैनिकैराख्यातमात्तशस्त्रपुरःसरद्वित्रिपुरुषम- नवरतपाणिप्रहारतरलितेनोत्तालगतिना प्रसर्पता तुरङ्गेण प्रकटितप्रमु- कार्यसंपादनानुबन्धं गन्धर्वकमपश्यम् । तं च दूरादेव तुरगादवतीर्ण- मुपसृत्य किंचिदत्यादराश्चितेन शिरसा सरमसकृतपणाममुपदर्शितस्मितः पुनरुक्तमेोहीति भाषमाणो निकटमानीय विकटविस्तारिताभ्यां मुजा- भ्यामाकृष्य कण्ठे हठादाश्लिक्षम् । क्षणेन च कृतानामयप्रश्नः परिकम्य हस्तानविधृतेन सार्धमितस्ततस्तेन किंचिब्यवहिते महति निम्नगातीर- वानीरगुल्मे नीरनिधौतमेकमाक्रम्य विपुलं शिलातलमुपाविशम् । अपृच्छं च तं पुरस्तादासीनम्-'गन्धर्वक, तदा प्रस्थिते मयि का प्रवृत्तो वृत्तान्तः किं कृतं मलयसुन्दर्या । केन स्थिता व्यापारेण देवी तिलकमञ्जरी। कुतो वयमरण्यस्थास्त्वयावगताः । किमर्थमेकेन वाजिना विगतपरिवारः कार्यिणेव प्रभुणा प्रणुन्नस्त्वरया त्वमेवमायातः' इति । स ब्याहरत्-'कुमार, सर्वमावेदयामि । तस्मिन्नवसरे तमवधार्य शुकरूपेण शिबिरादाहृतं मया कमलगुप्तप्रस्थापितं लेखम- स्थिते त्वयि प्रथितेन त्वामनुगन्तुमनुरागतरलतेन धावता किराव- वर्षवरकचकिपायलोकेन रितीकृतनिशान्तं सार्धमन्तःकरणेन देव्याः सर्वमपि शून्यमन्तःपुरमजायत । प्रयातं च वर्त्मनि विलोकितुं-देवमा. कुलामिरनिमेषनिश्चलायष्टिमिरारुपास्य बालिकाभिरवलम्बिताः समा-