पृष्ठम्:तिलकमञ्जरी.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी। २३ आयश्रोणि दरिद्रमध्यसरणि सस्तांसमुच्चस्तनं नीरन्चालकमच्छगण्डफलकं छेकछु मुग्वेक्षणम् । शालीनसितमसिताञ्चितपदन्यासं बिभर्ति स्म या खादिष्टोक्तिनिषेकमेकविकसल्लावण्यपुण्यं वपुः ।। परमां कोटिमारूढा खामिभावस्य सर्वदा ।। सत्त्वे स्थिता सत्त्वनिर्मुक्ता, खमेऽप्यजातखैरिणीभिः सङ्गा, निर- पत्या सततमुत्सनेन लालिता पत्या ।। एकदा च राजा याममात्रे वासरे समुच्छ्रितानेकभूमिकस्य गगन- यात्रायासिताभिः सिद्धाध्वगवधूभिर्विश्रान्तये सततमध्यासितशिखरवि- सस्वेदिकस्य भद्रशालनानो महाप्रासादस्य पृष्ठे समुपविष्टः समीपदे- शोपविष्टया दृष्टिपातपथावस्थितेन वदनारविन्दनिहितनिश्चलदशा विश्रा- न्तमिथःसंकथेन वर्षधरवनिताप्रायेण परिजनेनोपास्यमानया सह तया प्रस्तुतालापः सहसैवान्तरिक्षेण दक्षिणापथादापतन्तम् , उश्योतितसम- खान्तरिक्षमार्गम् , आपीतसप्तार्णवजलस्य रमोद्गारमिव तीवोदानवेगनिर- खमगस्त्यस्य, स्थूलकरनिःश्वासविप्रकीर्णमुत्तमानसिन्दूरनिकरमिव दक्षि- गाशागजस्य, प्रचण्डपवनेरितरेणुपटलमिव सुवर्णद्वीपस्य, केरलीरक्षित- शरणागतानलक्ष्यप्रतिनिवृत्तमीक्षणानलमिव विशालाक्षस्य, दिवापि दीप्यमानमीशानशिरःशशाप्रीत्या कैलासवासाय प्रचलितमौषधित्रात- मिव विन्ध्यस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण नायनरश्मिनि- वहमिव प्रधावितमन्तकमहिषस्य, त्रिंशङ्कसंपर्कजाशौचशोधनाय शिखा- जालमिव विजृम्मितमा यदिनिवासिहुतवहस्य, वैश्रवणरतकोशदर्शन- कुतूहलादलकापुरीमुखलितमन्तरात्मानमिव रोहणाचलस्य, तसतपनीय- 1. चाण्डाका