पृष्ठम्:तिलकमञ्जरी.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ३७१

मयीभिरिव विमान्यमानामिरप्सरोभिरिव मुनितपोभीतशतमखाज्ञया खर्गतोऽवतीर्णाभिरमृतजलदेवताभिरिव सुरापहरणशङ्कया क्षीरोदादपसूतामिः सततसंनिधिप्रीतदेवतावितीर्णचैतन्याभिः स्वर्विमानमणिशालमनिकाभिरिव पुजीभूतामिः गङ्गादितीर्थजलक्षालनापनीतस्थावरावखाभिरम्भोजिनीभिरिव रूपान्तरेण परिणताभिः प्रतिपक्षखण्डनोद्विमाभिः शशिकलाभिरिव शरणाय खेचरेश्वरमाश्रिताभिनयनाभिराम- रूपावाप्तिकामाभिः सौदामिनीभिरिव प्रमदाभावमापन्नाभिरनवरतदिव्यजनप्रार्थनाकदार्थताभिः कल्पलताभिरिव मनुष्यलोकमायाताभिरन्धकारितदशाशैः केशपाशैर्दिवापि प्रियजनाभिसरणाय प्रदोषमिव सूत्रयन्तीभिर्मुखमण्डलैश्चन्द्रबिम्बावस्कन्दमिव कल्पयन्तीभिरिन्दीवरदलदामसुन्दरैर्नयनविक्षेपैर्जगज्जयाय मन्मथमिवाज्ञापयन्तीभिः शोषिताधरबिम्बताम्बूलद्रवर्गतिश्रमश्वासपवनैस्तत्कालमन्दरागामिमिव संदीपयन्तीभिः कुन्दशुचिभिः परिहासस्मितैः स्तनतटोष्मभरलीकृतरुचो मुक्ताकलापानिव धवलयन्तीभिर्गतिवशोपलक्षमाणायतिमिस्त्रिवलिलेखाभिरप्रत्यक्षदर्शनमुदरदेशमिवानुमापयन्तीभिः संनिहितोरुनाभिभिः श्रोणिचक्र स्थवरूथिनीमिव यौवनयुवराजस्य योजयन्तीभिर्विलासमसृणैश्चरणवि न्यासैर्भवनहंसकानिव गतिक्रमं ग्राहयन्तीभिरनेकरागैर्देवानिवसनांशुमिस्त्रिदशचापाद्वैतमिव दर्शयन्तीभिर्माणलेपिभिरनुलेपनामोदैनन्दनमिवाकर्षयन्तीभिः सरोभिरिव सारसनादिभिर्भूषणगणैर्मुखरिताशामुखामिः सर्वतो विलासिनीभिः समाकुलमसुरकन्यापुरभवेशविवरमिव सततसंनिहितद्वाररक्षोभयं सुग्रीवबलमिव सलीलमारुतिगवाक्षगक्योपनीतकुपितरामावलेपं शरन्नम इव खातिचित्रोदयानन्दितनिशान्तप्रबुद्धलोकं विवाहमण्डपमिव दृश्यमानामिनवशालाजिरसंस्कारमपुराणमप्युपलभ्य-