पृष्ठम्:तिलकमञ्जरी.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७० काव्यमाला। कारामपि विधाय भुवनत्रयगुरोरादियुगनाथस्स पूजामातचतुरोदारनेपथ्यप्रथमदर्शनात्प्रभृत्यकृत्रिमारूढसख्यया सतताभिमुख्यया मृगाङ्कलेखया साकमक्षक्रीडाविनोदेन क्षणमात्रमस्थाम् ।अथानुपदमागच्छद्धिरन्यैश्चान्यैश्च वर्जितैर्विसर्जितैतिलकमञ्जरीसमासन्नलोकैः समुपहूतः प्रासादशिखरादवातरम् । उपदिश्यमानवा च तैः प्रचलितः पुरस्तादितस्ततो दत्तदृष्टिदूरादेव दृश्यमानोदप्रशृङ्गम् ,अधिकाभिरामभास्वराभोगम् , अङ्गणोपान्तपुञ्जितविमानयानामिरन्तन्यखदुन्दुभिशङ्खमल्लरीपटहपणवादिवाधविशेषाभिः कृपाणचक्रपासपट्टिशप्रायपहरणदुरालोकाभिरालोक्यमानविविधध्वजच्छत्रचामरोड्डामराभिरनेकपर्याणपीठपर्यङ्कककटकिरीटगर्भाभिर्विहारकालोपयुक्तवस्तुसंभारनिक्षेपपक्षमाभिरुभयतो विशालगम्भीराभिः शालाभिरुपशोममानबाहकक्षान्तरम्, आरोपितानुरूपरत्नपर्याणैर्गरुडकेसरिकुरङ्गवाङ्गबर्हिणप्रमुखाकारघारिभिविंद्यावलकृतैर्दर्शनायातविद्याधरवधूवाहनविशेषैरशून्यमध्यमप्राकारगोपुरद्वारम्, अनवरतसारणीसेकसुकुमारकृत्रिमतरङ्गिणीतीरखनखण्डैः श्रीखण्डशाखागतागतोन्नीतवनपालबालिकानिर्दयान्दोलनविलासैः कुसुमितलताकुञ्जगुञ्जन्मधुपमधुरितमनस्विनीकोपकुटिलश्रुकुटिमरमरप्रासाददीपिकाकुण्डजलमण्डपैरखण्डितमुख्यतरुमिथुनकोद्वाहमङ्गलगीतवाद्यैरुष्णांशुरथचक्रावयवैरिव स्फुरितस्फारकाञ्चनारैरसम्यज्ज्ञातदशरूपकैरिव सर्वदाडिमीकृतवीथिमिरनल्पचारैरुरुभिरनेकनागराजादनजनितशोमैः केसरिमिः प्रकृष्टकुटजैरप्यगस्त्यमावरहितैर्जगत्रय- जयोद्यतस्य मकरकेतोरेकान्तसहकारिभिः सहकारिभिरुपवनैरशून्यपश्चिमभूमिकामागम् , अङ्गीकृतानुरूपनिजव्यापाराभिः सविभ्रमं भ्रमन्तीभिस्तेजोमयीभिरिव सौन्दर्यमयीभिरिव मन्मथमयीभिरिव सौभाग्य-