पृष्ठम्:तिलकमञ्जरी.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिलकमारी। भूचितं भवता । के भूत्वा भविष्यप्रतिपक्षप्रतापातपकरालिता काल- मतिवाहयिष्यामि मन्दमान्या' इति सोद्वेगमुपालब्धस्सेव लब्धप्रसरया श्रिया, 'नाथ, कस्यचित्काचिदस्ति गतिः, अहमेव निर्गतिका । कुरु यत्सांगतं मदुचितम्' इति सखेदया संतानार्थमभ्यर्थितस्येव मुजलमया भुवा, देव, त्वद्वंश्येन गोत्रा विना कालान्तरे बलवदरातिहठविल- प्यमानाभिः शरणाय कः समाश्रयणीयोऽसामिः' इति विज्ञापितस्तेष चित्तस्थिलाभिः प्रजामिः, 'सखे, किं मया तव समीहितसिद्ध्यनुपयुक्त- शक्तिना पृथैव स्थितेन । अनुजानीहिं माम्' इत्यापृष्टस्सेव श्लथीकृतो- पगृहने प्रयाता यौवनेन, 'विद्वन् , किमपरैनातैः । आत्मानं त्रायख पुंनामो नारकात्' इति सोलार्स शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्म- दाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्तासंज्वरः । येन प्रतिदिक समासादितोदामप्रौदिना निदाघतपन इव निजतेजसा ताप्यमानों गुणानुरक्यापि राजलक्ष्म्या दुर्भगाङ्गनयेव नारमत । मूलेऽतिमधुरेष्वपि विषयोपभोगसुखेषु काशस्तम्बेष्विव तृणबुद्धिं वचच कुमारोत्पत्तिकारण- भावमप्रतिपद्यमानमप्यन्तःपुरमफलपुष्पतया शरवणमजीगणेत् । सुत- विभक्तभूमागान केवलमतिकान्तपार्थिवानिगरीनपि बहमन्यत । दृष्ट- वंशवृद्धिषु न नाम खबान्धवेषु धर्मारण्येष्वपि दृष्टिं ददौ । अपत्यप- रिवारनिवृतेभ्यो न वरं पौरेभ्यः पशुभ्योऽपि स्पृहयांचकार । तस्य च राज्ञः सकलभुवनाभिनन्दितोदया. द्वितीयाशशिकलेव द्वितीया, नामिचक्रादपि गम्भीरेण कुचमण्डलादप्युनतेन जघनखला- दपि विशालेन मुजलतायुगलादपि सरलेन कपोललावण्यादपि खखेन मदनविलासकलहंसमानसेनेव महतामाहितप्रमोदा मानसेन, निर्धानेन १. सुताः पार्थिवाः, ..