पृष्ठम्:तिलकमञ्जरी.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

विमानैद्विरदमदपइमलिनितेषु मार्गजलदेषु तरलानिलतरमितास्तरन्त्यो विद्युत इवाद्योतन्त कदलिकाकनकवैजयन्त्यः । सान्द्रकर्पूरमृगमदामोदवाही गन्धोदकनदीप्रवाह इव पवनेरितः प्रससार दिव्यकुसुमारागपरिमलो वाराङ्गनाजनस्य । क्षणेन च प्रशस्तहतश्रवणामनणुनक्षत्रमालाकलितकुम्भम्राजिनी रजनीमिव निजप्रभान्धकारितभुवनमागा यामगजवसामारूढा प्रभालीढदशदिशारलाभरणकिरणौधेन सुरमिवासरारण्यपवनलेखेव नवपल्लवप्रकरण निरन्तराच्छादिततनुलताप्रान्तचलितश्वेतचामरकलापा शरत्कालतटिनीव चटुलकलहंससेवितोभयतटा तमालनीलेन त्वंगतापुरः परस्परसजिना शिखण्डिपत्रातपत्रखण्डेन दूराबद्धमण्डलं शाद्वलमिव व्योनि विस्तारयन्ती तारकाराजतनुरिवागत्य नभसा प्रतिमारूपेण सा भूम्यामवातरत् । त्यक्तयानां च देवतागारगोपुरद्वारि वारिताशेषपरिजनप्रवेशा प्रौढविद्याबलविवृद्धसौर्यावलेपाभिरुरःस्थलामुक्तमुक्ताफलखचितचामीकरवर्मभिरनेकरत्नकिर्मीरकामरगासिपट्टप्रणयर- मणीयमीषणाभिरधिकृताभिरङ्गरक्षाविधावनेकशतसंख्यामिः सर्वतो नमश्वरभटीभिर्घटितपरिवेषाविशेषचलविक्षिप्तेक्षणाभिरग्रतोऽप्रतः प्रस्तुतसमुत्सारणा मृषैव विस्तारितरोषपरुषारवाभिर्वेषधारीभिदूरादेव मामाबद्धलक्षेण चक्षुषा मुहुर्मुहुः सतर्षमीक्षमाणा प्रविश्य संनिधौ मलयसुन्दर्याः समुपाविशत् ।

 निषण्णां च तामासन्नसहचरीवृन्दपरिवृतां पिबन्तीवोत्सङ्गयन्तीक गाढमाश्लिष्यन्तीव स्नेहनिर्मरेण चक्षुषा सुचिरमुवीक्ष्य परिमृज्य च करामेण वारंवारमंश(स)देशे द्रविडदेशेश्वरसुता सखेदमप्राक्षीत्--- 'प्रियसखि, परिक्षामपाण्डरच्छायविगृहा मृगान्तनुरिव दिनेनैव दुरुपलक्ष्यतां गता। कथय किं ते ताहगवास्थ्यमुपजातम्, कथं च