पृष्ठम्:तिलकमञ्जरी.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाल। तत्र च कृतावश्यकः खात्वा दचसंध्यादेवतार्याञ्जलिरादाय सद्यः प्रबुद्धमधुकरोत्सृष्टविघटमानदलविकटकोशकोटराणि सनालदण्डानि भूयांसि कनकपुण्डरीकाणि नलिनीपलाशपुटसंदानिताश्च मकरन्दिनीर- मरतरुसुमनसस्तदेव देवतायतनमागच्छम् ।

 इच्छानुरूपरचितपूजश्च प्रणम्य परमया भक्त्या प्रथमजिनबिम्बम- विलम्बितगतिः कृतसमस्तप्रातरितिकृत्यायास्तत्क्षणोपलिप्तामितस्ततो रचितरुचिरखस्तिकामविरलन्यस्तपुष्पस्तबकशबलां सबालातपामायतन- मण्डपारणसङ्गिनीमाश्रित्य विपुलामिन्द्रनीलदोलास्तम्भवेदिकामासीनाया नातिसंनिधौ मलयसुन्दर्याः समुपाविशम् ।

 निविष्टमात्रस्यैव मे हृष्टहृदया निकटमागत्य चतुरिका नीचैरकथयत्---'कुमार, त्वद्गुणश्रवणसंजातपरमप्रेमकौतुका प्रातरेवागमिष्यत्यघदेवी तिलकमञ्जरी । तदत्रैवोपविष्टेन कल्याणमूर्तिना मुहूर्तमासितन्यम्' इति वदन्त्यामेव तस्यां समकालचलितसकलसेनापतिपदातिबलकलकलोपबृंहितो विजृम्भितोतालवैतालिकवातजयजयध्वनिस्तारधीरेण वार्धतो धावतः पुरस्तादुदस्तकनकयष्टेः प्रतिहारलोकस्यालोकशब्देनो- सारयन्निवोपहसन्निवा(!) धन्यकालजलवृन्दमसंख्यझलरीपटहशङ्खादिबाघरवसंभेदपृथुरुदस्थित प्रस्थानतूर्यघोषः । क्षीरसागरपटलानीव मथनोद्वेजितानि सकलमत्यलोकसरःपुण्डरीकवनानीव नाकमन्दाकिनीदर्शनोत्कण्ठितान्यशेषशरदश्रमण्डलानीव चण्डानिलमहतानि तरुणपिण्डीतगरपाण्डुराण्यदृश्यन्त वेगादापतन्ति श्वेतातपत्राणि । मुखाग्रप्रविस्फुरितफेनस्फारदशनप्रभैस्तारहेषारवमिषेण विषमाश्ववाजिनां जवमिवोपहसद्विराशामुखान्यरुध्यन्त सर्वतो वियति। वल्गद्भिरश्वीयैर्दिवाप्युद्गत ग्रहनक्षत्रतारागणमिव व्योमाणमलक्ष्यत व्याप्तम् ।अनणुभिर्मणि-