पृष्ठम्:तिलकमञ्जरी.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५८ काव्यमाला। शशिनासनेनेवैकेन किंचित्प्रकाशेन स्तोकविगलितमियोत्तरीया दर्शनौयतामगच्छत्पतीची । हरितपाटलं रक्तारविन्दिनीवनमिव द्युमणिमार्गमक्लोकयितुमुत्पतितमर(रु)मांशुभिः खचितमेचकादिन्द्रदिशि तलिनीहवत्तमिस्रम् इतस्ततः कीर्णतनुजलतुषाराः प्रौढवातिका इव ज्वलितसङ्गम(भ) ङ्गनानां (न) विषमपहर्तुमारभन्त संततोदीरितहसपक्षशब्दाः सरोमरुतः । समकालमुत्क्षिप्तपत्रसंहतीनि सहैव कुमुदैररण्यदीर्घिकासु जघटिरे नष्टनिद्राणि चक्रवाकद्वन्द्वानि । क्षीणनिद्रेण निकटछमकुलायशायिना शुककुलेन वारंवारमावेबमानविस्मृतकमाणि प्राक्रम्यन्त पठितुमाश्रमोटजनिषण्णैर्वृद्धवैखानसैः । प्राभातिकानि गङ्गास्तोत्रगीतकानि मदनुरागप्रगुणितश्चागत्य शयनशालाभ्यासमविभावितः कोऽपि बन्दीव वैदेशिको दिव्यपुरुषः श्रव्यवर्णोचारया वाचा समुश्चार्य तत्कालसमुचितं चटुश्लोकमुपवर्णितप्रभातारम्भमेतद्वृत्तकुलकमनाकुलः पपाठ-

गेहे देव्याः सुषिरनिपतन्मारुतोत्तानवेणौ
धृत्वा कोणं विरचितलयो वादयन्दन्तवीणाम् ।
रात्रौ द्वित्रैः सह सहचरैः सेवते त्वद्विपक्षः
किं संगीतं नहि नहि महीनाथ हेमन्तशीतम् ।।

इयं व्योमाम्भोधेस्तटमिव जवनात्प्राप्य तपनं
निशानैर्विश्लिष्यद्धनघटितकाष्ठा विघटते ।
असावप्यामूलत्रुटितकरसंतानतनिकः
प्रयात्यस्तं स्रस्तः शितपट इव श्वेतकिरणः ॥
भवत्याविर्भावः शिखरपरिपाट्या शिखरिणां
वनानां वृक्षश्रीरकलितविवेका विकसति ।


१.मारुटिकाः २. पक्षाः, पत्राणि च. ३. मिलितामि, संकुषितानि च.