पृष्ठम्:तिलकमञ्जरी.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकम कथमपि यापिता सा त्वया संततवितीर्णदेहदाघा निदापयामिनी,यत्समागमाशया प्रतिदिवसमुन्मुखेन साकेतनगरोपवनवर्तिना वीक्षितो गन्धर्वकस्यागमनमार्गः, यामनुस्मृत्य स्मरशरशरख्यतां गतेनापि रक्षता प्रयत्न धैर्यमतियापितो नितान्तदुर्मर्षणः स वर्षासमयः, यद्दर्शननिराशेन मुक्त्वा गृहनिवासमङ्गीकृततो दूरदेशान्तरप्रवासः, यद्विरहवेदनाविहितसौहित्येन लौहित्यमृगयावने विना मृगग्रहणसंकल्पेन कल्पितः सपरिवादिनीवादनमनुदिनं विनोदः, यदन्तिकं गन्तुमभिलष्यता व्यावर्तनसहेनापि गच्छन्नुदीचीं दिशमुपेक्षितः स नक्षत्रपथचारी शिविरयारणः, यदनुरक्तेन दृष्टा सरस्तटलतावेश्मनि सापि भुवनत्रयातिशायिरूपान्या कापि राजकन्येयमिति परिहृता निरीहेण, यां विनिश्चित्यानुमानेन दुरोज्झितापि प्रतिनिवृत्य दिनमखिलमन्विष्टा क्षुत्पिपासायासितेन, या च मौनादिकाचेष्टास्मरणचकितेन दृष्टापि न पराव्यस्त्री मयि भविष्यतीति चिन्तिता रजनिमखिलां द्रुमतलास्तीर्णतरुपस्थितेन,सा स्वत एव संप्रति विधेयतां गता जीवितं देवी तिलकमञ्जरी।सर्वथा लब्धं त्वया लब्धव्यम् , अधिगता जन्मवत्ता, निरस्तो दुस्त्यजश्चिन्ताभारः, स्वीकृतं खतन्त्रत्वम् ,तथाप्येतदभ्यर्थये विमुच्य तरलताम् , तिरस्कृत्येन्द्रियाणि, निवार्य चक्षुषः प्रभुत्वम् , अङ्गीकृत्य नागरकवृत्तम्,निवर्त्य चापलं पञ्चबाणस्य, तथा कथंचित्प्रवर्तथा यथाहमस्याः प्रथमदर्शने श्लयीभूतधैर्यस्थितिरासन्नवर्तिनो विदग्धलोकस्य नोपहास्यतां ब्रजामि' इति चिन्तयन्नचिन्तितातीतयामामायामिनीमपि हेमन्तयामिनी क्षिप्रमक्षपयम् ।

 अथ मरुत्पथादवतरन्त्या विभावर्या निजमभाजालनि तच्छिद्रमच्छास्फाटिककटकमिवोन्मुक्तकरमिन्दुमण्डलं पपात ! आपाण्डपरिमण्डलेन