पृष्ठम्:तिलकमञ्जरी.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३४३

नयनतारकाम् ‘हा तात, हा तात' इति विक्लवं व्याहरन्ती गन्धर्वदत्तामुक्षिप्य गगनमुदपतत् । प्रस्थितश्च निमितीकृत्य तपितुः पस्त्यमगस्त्यचरितेनाधनाधनायुधप्रहारच्छिन्नकायोऽतिकृच्छ्रेण दक्षिणजलराशिवेलावनाश्रयं प्रशान्तवैरं नाम तापसाश्रमं प्रापत् । अवतीर्णमात्रञ्च पत्रलतरुनिकुञ्जे कुजत्समदकलकण्ठे तदुपकण्ठनिमगारोधस्यधिकाज्यसंधुक्षितक्षतव्यथान्याकुलस्तत्कालसंनिहितस्य कुलपतेः समर्प्य तामल्पीभूतशोकः परलोकमगमत् । आघाते च तस्मिन्दीर्घनिद्रया दुःखविद्राणवदनाममृतनिष्यन्दसुन्दरैराश्वासनालापैरपगतविषादां विधाय तां कुलपतिस्तपोवनमनयत् । अवर्धयञ्चापत्यबुद्धया बद्धपक्षपातः । प्रतिदिक्समासादितोद्दामयौवनां च कदाचिद्रष्टुमागताय गोप्ने सकलदक्षिणापथस्य पार्थिवाय ख्यातमहसे कुसुमशेखराभिख्याय प्रायच्छत । अथ स राजा समुपजातहर्षस्तदासादनेन कृतकृत्यमात्मानं मन्यमानस्तत्रैवाश्रमे तामुपयम्य सम्यग्विहितेन विवाह विधिना गन्धर्वेण गर्वोद्धुरः स्वनगरीं काञ्चीमागच्छत् । अकरोच्च तस्याः कनकवेत्रच्छाचामरादिराज्यालंकारसूचितमहोदयं महादेवीपट्टबन्धम् । उद्वहतानुरागमज्ञातपरस्परवियोग भोगमुखमुपमुञ्जानयोश्च तयोरतिक्रान्तेषु त्रिचतुरेषु संवत्सरेषु रूपनिर्मत्सितरतिरेकैवात्मजा जाता । मलयपर्वतः प्रासिहेतुरस्थाः पारम्पर्येणेति पर्यालोच्य पित्रा तस्यैव भूधरपतेरभिधानेन लाञ्छितं मलयसुन्दरीति ललितं कृतं नाम । सेयं क्रमप्राप्तयौवना प्रकर्षमागतेन गीतनृत्यादिकलाकौशलेन देशान्तरेषु लब्धख्यातिरपहृत्य खेचरैः

पनशैलकाल्यमन्तरद्वीपमुंदधिदक्षिणस्य क्षणदामुखे प्रसुप्तैव नीता ।


१. 'गान्धर्वेण' इति स्वात् . २. 'उद्वहतोरनुराग' इति स्यात् . ३. 'उदधे इति स्यात