पृष्ठम्:तिलकमञ्जरी.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२१ काव्यमाला।

न्प्रत्येकमवदम् – 'भद्राः, प्रयात सदनम् । अद्य मया गृहीतनियमेनैकाकिनास्मिन्नेव स्मरायतनमण्डपे निवस्तव्यम्' । गतेषु च तेषु पुनरपि तदेवायतनमविशम् । तत्र च गृहीतविरहिवेषः प्रेषणानन्तरमेव सत्वरैरुपेत्य परिचारकैरुपरचितमग्रे मकरकेतोः शिरोभागनिहितमृदुमृणालिकां काण्डगण्डोपधानमम्बुकणिकानिकुरम्बकर्बुरमरविन्दनीपत्रसंस्तरमध्यारोहम् । तेन च प्रचुरदाहवेदनावहेन चिताहुतवहेनेवं द्विगुणमुपताप्यमानो जालान्तरनिपातिभिरंशुनिकरैः प्रासविसरैरिव हिमांशुना हन्यमानः कृतविनिद्रोद्यानबकुलकलिकाघातेन विषयातेनेव मलयमरुता विह्वलीकृतः कणद्भिरुपकर्णमिष्टदेवतानामवर्णानिव जपद्भिरुतंसभृह्यमाणो मुहुर्महुः स्मृति येनैव प्रापितो विपदमेतां तस्यैव परमशत्रोविषममार्गणस्यागत्य निकटे निषण्णो मूढधीरितीवाबद्धविकटाट्टहासैरालिङ्गितः सर्वाङ्गेषु प्रसारितभुजाकारदीर्घनालैः कुमुदजालैस्त्वदवलोकनसाधकोपायमालोचयन्मरणमतिशयकरणमङ्गनाया इवाक्रन्दशब्दमशृणवम् ।

 श्रुत्वा च वेगान्निर्गतो बहिरुदस्तबाहुयुगलामुभयगण्डस्थलप्रसृतबाष्पसलिलस्रोतसमशेषदिक्प्रहितनिःप्रत्याशनयनामायतनसालशिखरामस्थिताम् 'अहो नृपतिमन्दिरारामवर्तिनो नगरलोकाः, शृणुत कृपणाया मम प्रार्थनावचः । यः कश्चिदत्र यात्रादर्शनार्थमागतः सरायतनमध्ये चाकृत्रिमसरित्तीरमण्डनेषु माधवीमण्डपेषु वा कृताभिनवसंस्कारासु क्रीडागिरिगुहासु वा गन्धसलिलच्छटाधौततटशिलातलेषु कमलकुमुददीर्घिकापुलिनेषु वा गृहीतव्रतः श्रान्तः पानगोष्ठीप्रसक्तः प्रियाविरहवेदनातों वा तिष्ठति, स तूर्णमुनिष्ठतूत्तिष्ठतु । समावर्जयतु पुण्यस्कन्ध-


१. 'अरविन्दिनी' स्यात.