पृष्ठम्:तिलकमञ्जरी.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ 'काव्यमाला । पटहमदापयम् । उच्चलितसकलनौदण्डश्च प्रत्यहमखण्डितैः प्रयाणैर्लायित्वा लवणजलनिधिं जनपदांश्च कतिचित्रमेण काञ्चीमागमम् । आकर्णितमदागमनवार्तापजातप्रीतिना च त्वपित्रा प्रत्युद्गम्य दूरमुपदर्शितादरेण प्रवेशितः शुचावेकत्र सावकाशे प्रदेशे स्कन्धावारमामुचम् ।

 तत्र च त्वदुपलम्भाशया दि्घ्मुखख्यातरूपसंपदां राजकन्यानां विद्धरूपाण्यादरप्रवर्तितैश्चित्रकृद्भिरभिलिख्योपनीतान्यजसमवलोकयतः कथानिबद्धं यथावृत्तमात्मीयमुदधिवृत्तान्तमखिलसामन्तान्तःपुरेषु चिरंतनाख्यानकव्यपदेशेन वप्रयुक्तामिः कथकपुरंत्रिभिः प्रकाशयतः प्रधानदेवतायतनेषु नरपतिप्रासादशिखरेषु नगरपालोद्यानेषु प्रेक्षाजनसमाजेषु मज्जनायातपौरवनितासमाकुलेषु च सवन्तीपुलिनेषु द्विवापि संचारिततारकस्य मे गताः कतिपयेऽपि दिवसाः ।

 अद्य तु प्रातरेव प्रासादतलगतोऽहं शिबिरासन्नवर्तिना रय्यामार्गेण व्रजन्तमुज्वलविचित्रवस्त्रधारिणमनेकविच्छित्तिविरचितप्रसाधनमनपरनाभरणभूषिताङ्गमनणुमाणिक्यखण्डखचितपर्याणेषु वाजिषु वारणेषु गतिकम्परणितकिंकिणीकलापेषु याप्यमानेषु चाधिरूढमजनासमूहमकलोक्य जातकुतूहलस्तारकमपृच्छम् -'भद्र, नानासि कायं जनसमूहः प्रस्थितः' । स मामवादीत्-'युवराज, ज्ञातमेवैतत् । अस्ति रम्यतानिरस्तनन्दनवनवैभवमितो नातिदूरे नरेन्द्रभक्नोपवनसंसक्तमतिशयखिग्धसुकुमारद्रुमं कुसुमाकरामिषानं काननम् । तत्र निजसौभाग्यखर्वितसमस्तान्तःपुरपुरन्धिगर्वया गन्धर्वदचाख्यया महादेव्या कारिते देवस्य मकरकेतोरायतने प्रवृत्ताच चैत्री यात्रा । तां द्रष्टुमचलित एपपौरपोषिजनः । न चायमेतावानेव । अन्योऽपि नगरनारीजनो