पृष्ठम्:तिलकमञ्जरी.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। यत्कर्तव्यं तदखिलमनुष्ठितम् । अनुदिनं नवैर्नवैः प्रसादविशेषैस्तथा स्थोपलामितस्य तावतः सखीजनस्य परिजनस्य च । मन्ये त्वमेका शरणमस्याः संजाता । यस्मान्निजेनेव सर्वलोकाभिभाविना प्रज्ञाबलेन विज्ञाय जीवितव्यनिरपेक्षमाकारमावासगमनाय पुनः पुनः कृतविसर्गयापि न त्यक्तमेतदीयचित्रशालिकाद्वारम् । क्व चलितेयमिति चिन्तयन्त्या च दूरमनुसृता व्रजन्ती पृष्ठतः । समुपजातव्यामोहयाप्यस्ति मे विलम्बस्तावदधुना कंचित्कालम् । विकालवेलायां गमिष्याम्युद्यानमिति संस्मृत्य कात्यायनिकायाः पुरः प्रयुक्तं वचनमेकाकिन्याप्यनुसृतः कामदेवायतनमार्गकृतोऽतिगुपिलतया दिवापि संत्रासकारिणि स्त्रीणामगणितात्मविनिपातया निशायामिह महीयसि महीपतिक्रीडावने प्रवेशः। विचरितमितस्ततः सकष्टामेतां द्रष्टुकामया । दृष्ट्वा च कृतः पाशमोक्षणाय बहुप्रकारो यत्नः । कियद्वा वर्णयाम्यसाधारणभक्तिवात्सल्यायास्तवोचितकारित्वम् । एकमेव मनागयुक्तं कृतं यदहमस्या महानर्थहेतुरुपकारपरम्परोद्धट्टनेन वैलक्ष्यमानीतः । एतां च प्रणामकर्मणा घननिदाघधर्माघ्रातनवशिरीषकलिकावत्कोमलाङ्गयष्टिं कष्टमनुभाव्यबहुमानार्थिजनपदच्यामारोपितः सकृदनुस्मरणेनाप्यपनेतव्यरणरणकस्य नामग्रहणेनाप्यनुग्रहं मन्यमानस्य

बाह्यपरिजनप्रयोज्येन दृष्टिदानेनापि संवर्धनीयानन्दस्य निन्दापरं ममोपचारकरणम्' इति ब्रुवाणं च तं बन्धुसुन्दरी स्मित्वा मन्दमवदत्-'महाभाग, मदभिप्रायेण सत्यं महानर्थहेतुरस्यास्त्वम् । अत एव नायुक्तमुपकारोट्टनं मया विहितम् । केवलं त्वदभिप्रायमाश्रित्य पृच्छामि । सर्वकालमन्तःपुरगतायाः खमेऽप्यजातपुरुषसंनिधिरधुनैव दृष्टः कथं महानर्थहेतुरस्या भवान्' । अथ किंचिदुद्भिन्नहासः


१. 'लम्भितस्य' इति स्या. २. 'संनिधेः' इति स्यात्. ३. 'भवान् इतित् पृष्टः' इति स्पात,