पृष्ठम्:तिलकमञ्जरी.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। साध्वसादुत्थाय बद्धप्रबलकम्पाम्, 'कि पापकारिणि, कृतः कारणमन्तरेण त्वयास्य सकलविश्वविश्रामवेश्मनो निजस्य विनाशो राजवंशस्य इति मामेव निरनुक्रोशमाक्रोशन्तीम्, 'अनार्य, किमियं त्वया स्व कार्यर्थसाधनाय निधनमुपनीता' इति तातमपि जीवितनिरपेक्षतया प्रतिक्षिपन्तीम् , 'विगतलक्षणे बन्धुसुन्दरि, जानत्यापि जीवितमुखष्टुकामा किमियमवघीरिता त्वया, निर्गच्छन्ती धृता च । किं न धावित्वा हठात्पृष्ठतो विमोहितया च संकटमासादकुड्यान्तरालपरिसर्पणेन कस्मान्न कोलाहलः कृतः' इति सानुतापमात्मानमेव प्रतिपदं निन्दतीम् , अतिविशदचन्द्रातपापि 'भगवति त्रयोदशीक्षणदे, क्षीणपुण्याया मम त्वमपि कालरात्रिः संवृत्ता । मातर्धरित्रि, विधुरेऽस्मिन्निमामपालयन्ती पृथ्वीपालबालिकामलीकं वहसि धात्रीशब्दम् । देवि कात्यायनि, मदीयजीवितेन भर्तृदारिकाया रक्ष जीवितम् । आवयोर्नकश्चिद्भेदः । खामिन्यो वनदेवताः, निवेदयत पात्रसंक्रमेण देव्या गन्धर्वदत्तायाः सुतावृत्तान्तम् । अत्यन्ततान्ता न शक्नोम्यहमन्तःपुरं गन्तुम् । तात पितृपते, निर्दयप्रकृतिरपि विधेहि मयि कृपामेकवारं कृपणायां प्रियसखीप्राणदानेन । सलिलसंगत्यैव खच्छशिशिराशयोऽसि सततम् । अतो वरुणो भूत्वा सकरुणः कुरु विषाशामिमाम् । पाशमोक्षणे तवैव वैचक्षण्यम् । भगवन्पवन , रुद्धगलरन्ध्रवेदनाविरसाया भव समाश्वासहेतुरस्याः श्वासप्रसरदानेन । हताश चित्तयोने, चैत्रोत्सवेनैव निश्चेतनीभूतो न चिन्तयस्यात्मानम् । अनया विना विधुरेषु कुण्ठितशरस्य कस्ते शरणम् । दुरात्मन् , आत्मनैव निष्पादिता विपदमीहशीमस्याः पश्यतो मनागपि न ते विच्छायता संजाता ।अशोक, सत्यमिवाशोकस्त्वम्' इत्याद्यनेकप्रकार संबद्धमसंबद्धं च विलपन्ती बलवता शोकवेगेन विधुरीकृतां बन्धुसुन्दरीमपश्यम् ।