पृष्ठम्:तिलकमञ्जरी.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विषमबाणस्य बलदर्शनाय मधुना खसैन्ययोधैरिवाहृतैतिलकचम्पकाशोकपुन्नागनागकेसरप्रभृतिभिः प्रधानपादपैः समन्तादुपगूढमतिदृढस्तम्भविततमण्डपाभिरामं कामदेवायतनमायातवती प्रक्षालिताध्वरेणुधूसरचरणयुगला च द्वारदीर्घिकायामादाय तदुपकण्ठजातेभ्यो लताजालकेभ्यः सुरभिपरिमलाः सुमनसः कतिचिदितस्ततः क्षिप्तसचकितदृष्टिमाता निभृतनिभृतैः पदैस्तदभिमुखमचलम् ।

 गत्वा च स्थिता द्वारदेशे विशुद्धहाटकघटितविकटासनपीठबन्धमुद्वन्धितलाध्मातपात्रबोधितानेकम्थूलदशानां दिशि दिशि ज्वलन्तीनामायतनदीपिकानामुत्तप्तकनकांशुराशिकपिशेन सर्पता सर्वतः प्रकाशेन प्रकटिताखिलप्रतिमारूपमुभयतो निरूपितनिरुपमानरतिप्रीतिरूपकमपिकशिशिरेण खच्छसुरभिणा चन्दनरसेन समस्तभुवनविजयोपार्जितेन यशसेव संपादिताप्रपदीनचर्चमुच्छन्ननिद्राभिराराधयितुमागतानां प्रियविमानितप्रमदानामीक्षणावलीभिरिव प्रतिबिम्बसंक्रान्ताभिः सजलकणिकाभिरसितोत्पलसग्भिराच्छादितसर्वाङ्गं गर्भगृहगर्भविरचितस्य लम्बितमलम्बपुष्पप्रालम्बघटितविकटमित्तेरखण्डपुण्डेक्षुकाण्डकल्पितप्रकाण्डतोरणस्य तरुणगृहिणीवियोगविघटिताध्वन्यहृदयैरिवोद्दामरागैरशोकपादपप्रवालैभरि विरचिताविरलवन्दनमालस्य निबिडकण्टकाचितोभयघारैरतिकठिनजनहृदयदारुदारणाय चन्द्रकिरणैरिव क्रकचतां नीतैर्विरहतोर्तकीरकान्ता कपोलकान्तिभिः केतकोदरदलैः कल्पितावचूलचामरस मकरन्दपाननिश्चलनिलीनैः कजलकालकान्तिभिर्मधुकरकुलैः प्रत्यप्रधटितानाममिना मुकुलपत्रिणां तैक्ष्ण्यमाधातुमाहृतैः खादिरैरिवानारैः


१. दुःसहबाणस्य पधबाणस्य च. २. 'तान्त' इति स्यात्. ३. कश्मीरे कीराः स्युः' इति त्रिकाण्डशेषः. ४. अविकसितानि पुष्पाणि मुकुलानि तान्येव बाणा येषाम्.