पृष्ठम्:तिलकमञ्जरी.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। क्ष्यमाणा रक्षणपदातिशून्येन निर्गत्य प्रमदवनपक्षद्वारकेणानुलममेव खभवनोपवनस्य तं व्यपास्तनन्दनवनविभूतिमाभरणभूतमखिलाया अपि नगर्याः क्रीडार्थमात्मनः कारित तातेन लवङ्गपुन्नागचन्दनागुरुपायपादपगुपिलमतिविपुलविशदोदारमतिशयामिरामं कुसुमाकराराममत्रजम् ।

 यस्मिन्नम्बया प्रतिष्ठापितस्य भगवतः कुसुमकेतोः पूजाविधानाय कात्यायनिकामुखेन प्रातरादिष्टास्मि । तत्र च मदनयात्रायातनगरलोकालोकनशझ्या दूरतः प्रहतमपहाय मार्गमुत्पथेन प्रस्थित्ता चन्द्रपादप्रकटितेषु प्रदेशेषु सत्वरं ब्रजन्ती, विजृम्भमाणमुखरपक्षारवेषु यदृच्छयाप्युड्डीयमानेषु खगकुलेष्वितस्ततः प्रधावमानं परिजनमुत्प्रेक्षमाणा,समासन्नवल्लरीविटपेषु लमासूत्तरीयांशुकदसा (शा)सु पृष्ठतः सहचरीभिभृताञ्चलेति सवैलक्ष्यं विवर्तमना, स्थाणुष्वपि पुरस्ताज्झटिति वीक्षितेषु जातवनपालपुरुषशक्का लतागुल्मान्तरेषु निलीयमाना, निजमपि पादपातध्यानमन्यदीयमिति साध्वसादवधारयन्ती, अनभ्यस्तचरतया चरणसंसर्पणस्य दृढतरोपजातजङ्घाजाड्याप्यखण्डयन्ती गतित्वरां क्षणेनैवातिदूरमब्रजम् ।

 क्रमेण चासाद्य तस्यारामस्य रम्यतरमभ्यन्तरोदेशमुपसंहृतत्वरितगमना दूरादेव दृष्टिपथागतेन तत्कालमाक्रान्तमुवनोदरस्य रागजलनिधेवीचिभिरिव संनिहितमकराभिरालोहितांशुकपताकाभिः पल्लवितशिखरेण गगनोल्लेखिना वैद्रुमेण केतुस्तम्भेन प्रकाश्यमानमतितुङ्गशृङ्गोच्छायप्रांशु थुशिलाशालपरिगतममलकलधौतकलशाध्यासितसुधाधवलनिः शेषकूटं कैश्चिदाविष्कृतप्रौढपत्रैः कैश्चिदुल्लासिताभिनवर्तनुच्छदैः कैश्चिदाकृष्टर्शिलीमुखचक्रैस्तदा त्रीणि भुवनान्यभिषेणयितुमुद्यतस्स


१. पर्णानि वाहनानि च. १. तनुच्छदो बारवाणी लघुपणांनि च, ३. शिलीमुखा बाणा भ्रमराश्च