पृष्ठम्:तिलकमञ्जरी.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलकमकारी। तापुरमरपत्सितिः सखापत्याः, आकार एव प्रमुतां सशंस परिक कारचामरपाहाः, तेन एव दुष्टपसरं झोष राज्यानमारा, माइग्रन्यायं न्योषयमों धर्मखेयाः, लपमेव मनसिनीः प्रसादमा पदिनोदो नर्मसचिवाः, धार्मिकतैव दुरितानि प्रतिकार (ल) अपन: पुरोधसः, प्रज्ञैव मनानिधिकाय शोमा मत्रिणः, भाभिगामुकगुणकाम एव परपक्षमाचकर्ष रूढिगुंदपुरुषाः, त्याग एव दिक्षु कीर्तिमगमयद्विमवो बन्दिपुत्राः । यस्य चाश्ववृन्दरहिता बपि मुकमण्डला बमूवुः, समस्तानेकपदा अप्योजखितां विजहुः, अखरवर्णा अपि परं न व्यसनमशिश्रियन्त शत्रवः। यसिंच राजन्यनुवर्तितशालमार्ग प्रशासति वसुमती धातूनां सोपसर्गत्वम् , इथूणां पीडनम् , पक्षिणां दिव्यग्रहणम् , पदानां विग्रहः, तिमीनां गलग्रहः, गूढचतुर्थकानां पादाकृष्टयः, कुकविकाव्येषु यतिग्रंशदर्शनम्, उदमीनामपवृद्धिः, निधुवनक्रीडासु तर्जनतादनानि, द्विजातिक्रियाणां शाखोद्धरणम्, बौद्धानुपलब्धेरस- व्यवहारप्रवर्तकस्वम्, प्रतिपक्षक्षयोधतमुनिकवासु कुशास्त्रवणम् , सारीणामक्षप्रसरदोषेण परस्परं बन्धवधमारणानि, वैशेषिकमते अव्वल प्राधान्यम् , गुणानामुपसर्जनभावो बभूव । किंबहुना । यस पारणे धर्मपतिनापि परामुखीभूतमादिवराहेणापि वक्रितं असमुरगरामलाल सहसपा भिनाः फणा एवं मिसया, तमपि मुक्नमारमनायासेमेष घृतासिना मुजेन यो बमार। निर्यवधुतसमस्तमुक्नमारतया च सं द्वितीय शेष तृतीयमादिवराहदंष्ट्राङ्करमष्टमं कुलाचलं नवममाशागजममन्वन्त बनाः । किं च । मुक्तमदनलासारकरिपटासहसमेषमण्डलान्धकारि- साष्टदिमागेषु घनस्तनितवर्षरघूर्णमानरथनिषेषु दर्पोत्पतत्त्वाति- करतबालिततरबारिततिलतापतानदन्तुरितान्तरिक्षकुक्षि मण्डानि-