पृष्ठम्:तिलकमञ्जरी.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २९३ तस्य जलनिधिमध्यदृष्टस्य नरपतिकुमारस्य चिन्तयन्ती तुलितकुसुमायुधां रूपसंपदमनुरागचेष्टितानि च निरुद्धसकलचेष्टा स्तम्भितेव लिखितेव वामहस्तविन्यस्तवदना यावत्तिष्ठामि, तावदागता तत्र शैशवात्प्रभृति रूढगाढप्रणया द्वितीयमिव हृदयमेकभूमिर्विश्रम्भस्य परं प्रगल्भा परेङ्गितावबोधे, बन्धुसुन्दरी नाम समवयाः सखी मे । प्रविश्य विहितप्रणामा मत्पार्श्वभूमौ संभ्रान्तपरिचारिका निहितमनतिसंनिहितमासनमभजत् ।  आसीना च तूप्णीमेव क्षणं निरीक्ष्य प्रत्यङ्गमाहितेन निश्चलपक्ष्मणा विस्मयस्तिमिततारकेण चक्षुषा चिरं मामुत्सारितसमीपचारिपरिचारिकाजना शनैरवोचत्---'भर्तृदारिके, महदाश्चर्यम् । अन्यः कोऽपि दृश्यत एष ते वेषपरिग्रहः । कानचिदपूर्वाणि दिव्यलोकसंमवानीवामूनि सुमनोदामानि । न ताः सन्ति सायंतन्यो मालतीस्रजस्तमिश्र (स्र) नीकाशे केशपाशे कीनाशानुजाजलश्रो (सो) तसीव त्रिश्रो(स्रो) तोवीचयः, याश्चित्रया विन्यासगत्या विरचिताः खयं मया। कथय केन परिवर्तिते शरत्कालबालातपशुचिभ्याममिशौचसिचयाभ्यां दिनावसाननिवसिते शुकाङ्गरुचिनीते चीनवाससी । कुतश्चायमासादितः सार्द्रमृगनाभिकर्पूरानुविद्धः सर्वतः प्रधावितैराकुलाकुलैरलिकदबकैर्विलुप्यमाना विरलपरिमलो विलेपनविशेषः । सशेषनिद्रामन्थरोन्मेषेणालोहितापाझवीचिना लोचनयुगेन सूचितं किं निदानमिदमतिशयेनायामिनीजागरणम् । उल्लासितवासा विजृम्भिका प्रकाशितखेदकणिकोद्मा च पाण्डुक्षामयोर्गण्डतलयोरकाण्ड एवेयमङ्गैः किमङ्गीकृता

ह्यानि(?): । अन्यच्च शयनीयमिदमधिशयाना प्रविश्य प्रथममवलो-.


१. यमुना. २.गङ्गा