पृष्ठम्:तिलकमञ्जरी.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काममा स्विोत्पादितगाम्भीर्यः, सर्वगिरिभिरिवाविर्माचोमतिः, सर्वचलनैरिख अनितप्रतापः, सर्वचन्द्रोदगरिव रचितकीर्तिः, सर्वमुनिमिरिव निर्मितो- पशमः, सर्वकेसरिभिरिव कल्पितपराक्रमः, सर्वमणिमात्रौषरिवोप हिमभावः, पृथ्वीमय हर वैयें, तिम्मांशुमय इव तेनसि, सरखतीमय झ वचसि, लक्ष्मीमय इव लावण्ये, सुधामय इव माधु, तपोमब इनासाध्यसाधनेष्वनर्तितः, लक्ष्मीमवविकारैरखलीहतः, व्यसनचा- पीडामिरनाकरः, विषयपाहैरगन्धितः, प्रमालमेमनिगरबडीतः, पस्मैश्वर्यसंनिपातेन गिरावासप्रतिष्ठः, सततमवनेचस्वः, वितविशुद्ध- साधुसमाचारोऽपि सर्वकालमुळ मुजंगतया आजितः, सार्वभौमो राज मेपलाइनो नाम । यस्ख फेनवस्फुटमसत्यशोहहासमरितभुक्मकृषि गीकृतगजेन्द्रकृतिमीषणः प्रकटितानेज्नरकपालः प्रत्वकाविनमे- वाजिमू संजहार विधानि शात्रवाणि महाभैरवः कृपापः । यस अकाण्डदर्शितसकलदिन्दाहो वन इव विडोबसो निर्ददाह महीमा सानि समन्ततः प्रज्वलमतापः । यच संगरबद्धालरहितानामजल्या- खोषणप्रपत्यादानव्यसनी मनानामर्थितयाप्रीयत न कृतार्थतया । सुशानीयबुद्धिः कार्याणां वैषम्येण जहर्ष न समतया, लक्ष्मीहालकक- लम्पटो देवस्य मुख्यमाचकाह नाभिमुख्यम्, विजयश्रीसंविमागरूपणः सानुजीविनां भीरुतमा रेमे न शौण्डीरतया, र्यन्यविकामो पाप स्पृहयांचकार नाम्मुक्याय, विनयचिकीर्षया सितमतिर्गल्या कोपेष समदे न प्रसादेन, सकलाधर्मनिर्मूलनामिनी कलेरपसारमोदक न कृतयुगल । बल ब ताप एवं वसुधामसायपत्परिकर स सैन्यनायकाः, महिमैव राजकमनामयनीतिः प्रतीहाराः, सौमाम्पमेका १.न.वियोक्नेचर क्स. २. भरकरको पाला.