पृष्ठम्:तिलकमञ्जरी.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २९१ द्वीपान्तरजयार्जितं तदधिकारिभ्यः कृच्छ्रमप्यनस्वरं कृत्वा कधनं स्वरम् । उपनयाविलम्बमम्बाजनस्य यथाखमङ्कितं नामभिरिहत्यमकलङ्कमाणिक्यमुक्ताफलविभूषणं भूषणकलापम् । प्रवितर यथायोग्यमुद्धतारातिनगरलुण्टासुलुण्टायकैराहृतानि प्रशस्तताडीपत्रविन्यस्तलोचनलेबलिपिविशेषाणि पिण्डीकृत्य पण्डितेभ्यः समस्तानि पुस्तकरत्नानि ।अपरमपि मत्कृत्यमवधार्य निजयैव प्रज्ञया कुरुष्व निःशेषम् । मया तु न प्रदेशादितः पदमपि प्रतीपं गन्तव्यम् । यनितोऽहमत्रैवानया ।तत्करद्वयोनिबिडसंदानितया करेणुरिव कण्ठरज्वा खयंवरणमालया न शक्नोमि व्यध्यनजमिवोद्वहन्निमां कन्धरबद्धां बन्धुलोकं तं द्रष्टुम् ।तदेष बद्धो मया ते पश्चिमः प्रार्थनाञ्जलिः । न कार्यः कार्यवेदिना मम स्कन्धावारगमनायानुबन्धः । किं चौकदेशापहृतकलत्रेण निफलशस्त्रधारिणा विपक्षपक्षप्रतीकाराक्षमेण नीते मापि साध्यं मया, यस्माद्गतेनापि तत्राकृत्रिमप्रियतमानुरागस्मरणदारुणक्रकचदारितहृदयमर्मणा द्वित्ररेव दिवसः प्रवासनीयाः प्राणाः । तद्वरमिहैव दिव्यदेबतायतनसंपर्कपूते निरुपहतपाथसि समन्मथवीडमवलोकयन्त्यास्तानि तानि मदनुरागललितानि मुहुर्मुहुः प्रतिफलितया भिन्नफैलिनीस्या(श्या)मावदातया तस्याः शरीरलतया कृतावगाहे वाहिनीपतिश्रो(सो)-

तसि प्रियाबाहुपाशमिव शमितवेदनं दधानेन वक्षसा कुसुमदामवैकक्षककल्मष एव मषीमलीमसानामीमषां कृतो मोक्षः' इत्युदीर्य विहितार्णवप्रणामः 'हा हा कुमार, किमिदं त्वयारब्धम् । अलमलं साह-


४ भार्या १. पश्चात. २. 'वध्यनज' इति स्यात्. ३. ऋोडे अन्तिके च. दुर्गस्थानं च. ५. व्यर्थ फलकरहितं च. ६. 'नीतेनापि किं साध्यम्' इति स्थात् ७. प्रियङ्कः-