पृष्ठम्:तिलकमञ्जरी.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २८३

वक्ति । करोमि सर्वं यत्त्वयादिष्टम्' इत्युदीर्य घटितकरसंपुटः परस्परमुखप्रहितकौतुकरस्मेरतारकाभिर्मुग्धो वराक इति शनैर्ब्रुवाणाभिर्दृश्यमानस्ताभिरस्मत्सहचरीभिरुच्चोचारिताक्षरेण वचसा वक्तुमारमत-'तामात्मना वन्दे विदुष्टदुस्तरामव्यसनविषण्णमनसा निसर्गकरुणामन्तःसौहार्दमनुरुध्यमानया परोपकारविधिनिविद्धावधानया निवर्तितो गमनादेतया मान्यया प्रवर्तितश्च निःसामान्यया स्वामिभत्त्या वक्तुमिच्छति किमप्ययं भृत्यपरमाणुः ‘मा कृथाः पृथुश्रोणितरल इति जाड्योपहत इति जालिक इति प्राम्य इत्यवज्ञाम् । नाहमीदृशःप्रियदर्शने यादृशं पश्यसि माम् । अग्रेसरोऽहं सर्वधीवराणाम् , प्राग्र-हरो दूरदर्शिनाम् । जानाम्यहमनेकप्रकाराभुजङ्गानां गतीः, अवैमि दृष्टिगोचरगतानां मत्स्यादिरूपधारिणां सत्त्वानां चेष्टाः, स्रष्टा स्वयं नागरकवृत्तस्य, प्रकृष्टः किमपि विश्लिष्टानां संधिघटनासु, विद्यते विशिष्टा वंशसंपत्तिः, अस्ति च परोपकारकरणेषु तत्परता, त्वमपि गुणवती गम्भीरा सकर्णा बहुक्षमा स्थिरा महार्था महापुरुषोद्वहनयोम्या पात्रमिति सम्यग्विज्ञाता मया । यत एवं विज्ञापयामि-एष एतावत्स्वामितनयः स्वामिनि भवत्यैव हेलोचालचलनरणन्मुखरमञ्जीरया लीलवल्गतुङ्गतरपयोधरकलशया मंदवशाद्दर्शितासमञ्जसचेष्टया मुहुश्चलन्त्या मुहुर्विलम्बमानया मुहुर्मुह्यन्त्या मुहुर्विभ्रमानातन्वानया प्राप्तमात्र एवात्र परामस्वस्थतामानीतः, विसंष्ठुलावयवं च यावत्किल प्रतीकारहेतोः स्थानान्तरं प्रापयामि, तावदयमकाण्ड एव क्षुभितेन


१. 'निविडा' स्यात्, २. प्रज्ञावता मासिकानां ब. ३. प्रधानः. दीर्घदर्शिनाम्. ५.विटाः सर्पाश्च. ६. "विज्ञाता' स्यात्. ५. पयसो धारकः ८. मम वशाभावात् हर्षवशाच्च