पृष्ठम्:तिलकमञ्जरी.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। पुरुषकारानुगुण्यः, घागुण्यप्रयोगचतुरः, चतसृष्वपि विद्यासु लड- प्रकर्षः, मनुष्यलोक इव गुणैरुपरिस्थितोऽपि मध्यस्खः, सर्वलोकानां विशेषज्ञोऽपि समदर्शनः, सर्वदर्शनानामनायासगृहीतसकलशास्त्रार्थयापि नीतिशाखेषु खिन्नया परमाणुसूक्ष्मयापि क्रोडीकृतत्रैलोक्यया व्यक्त विवेकयाप्यतिनिबिडया प्रसन्नयाप्यसन्निहितमदया विशालहृदयासा- दितखेच्छावकाशयेवातिदूरपस्तया प्रज्ञया सम्यग्ज्ञातहेयोपादेयविभागः, सन्निहितदण्डनीतिप्रतीहारिसमाकृष्टामिः समन्ततः पतिवराभिरिवाग- त्यागत्य सिद्धमालामिरास(श्रिीतो विपक्षलक्ष्मीमिः, गगनाभोग इव शशिभास्कराभ्यामच्युत इव शङ्खचक्राभ्यामम्भसांपतिरिवामृतवाडवा- भ्याममिरामभीषणो यशःप्रतापाभ्याम् , इन्दुविमलाभिर्जलवसमयारम्म श्व राजहंसपकिमिः प्रतिमानसं प्रस्थिताभिर्व्याप्तभुवनान्तरालो गुण- परम्परामिः, असंख्यगुणशालिनापि सप्ततन्तुख्यातेन सर्वदाहादित- लोकेनाप्येकदानानन्दिवजनेनोदानापि खरितेन चरितेन पवित्रित- त्रिभुवनावनिः, उच्चापशब्दः शत्रुसंहारेन वस्तुविचारे, वृद्धत्यागशीलो विवेकेन न प्रज्ञोत्सेकेन, गुरूणां वितीर्णाज्ञाशासनो भक्त्या न प्रभुशक्त्या, खजनपराच्युखः परभार्यासु न सपर्यासु, अवनितापहारी पालनेन न लालनेन, अकृतकारुण्यः करचरणे न शरणे, सौजन्यपर- तत्रवृत्तिरप्यसौजन्ये निषण्णः, नलपृथुप्रभोऽप्यनलपृथुप्रभः, सैमिव्यति- करस्फुरितप्रतापोऽप्यकृशानुभावोपेतः, संगरान्वयप्रभवोऽप्यमृतशीतल- प्रकृतिः, शत्रुघ्नोऽपि विद्युतकीर्तिः, अंशेषशक्त्युपेतोऽपि सकलभूभार- धारणक्षमः, रक्षिताखिलक्षितितपोवनोऽपि बातचतुराश्रमः, सर्वसागरै- १. खजने आलिजाने. २. विलासेन न बनितापहारी, अर्थात् अविलासी. ३. संवन्धः. ४. सविषः. ५. विश्रुता श्रुतकीर्तिः शत्रुघ्नकमत्रम्. ६. नागा.