पृष्ठम्:तिलकमञ्जरी.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

रूपमलिखत् । मदीयविभ्रमोत्पादितरिरंसश्चेतसा नीचसेन मुकुलितेक्षणो वीणारवानमावयत् । प्रयत्नातीतधैर्योऽपि मुहुर्मम सखीभिसर्वमारब्धमुग्धसंलापायाः पर्यस्तसान्द्रदशनदीधितावधरदन्तवाससि मुहुरवस्रस्तकेशहस्तोन्नमनाय साविसंचारितवामकरतलायाः प्रकटपरिणाहे बाहुमूले मुहुर्मुक्तसविकारसीत्कारायाः शिशिरनीरधिमरुन्निरोधाय झगिति विन्यस्तबाहुखस्तिके स्तनयुगोत्सङ्गे मुहुश्चटुलनेत्रकञ्चकाप्रपल्लवप्रकाशितनामिदेशाया नगरसीनीव सरोमालिनि मध्ये मुहुस्तन्मुखार्पितदृशः कृत्वान्तरे सहचरी सयनमाबद्धपरिधानकक्षायाः सहासविधृत्तसंसमानोचये काश्चिधामनि मुहुः सत्वरमितस्ततः प्रचलितायाः प्रतिवेलविषटमानवेलाञ्चलदरदर्शिातावूरुदेशे दृष्टिमापतन्ती न वारयितुमशकत् ।  क्षणाच्च तेन प्रचलितसविनमैकध्रुवा व्यापारितः स्वभावमधुरखरः स्वैरमुत्थाय पार्थादतिशयमनोज्ञाकृतियुवा कैवर्त एकः प्रणम्य सप्रश्रयं मामवोचत्-देवि, सकलपृथ्वीपालमौलिमालाप्रणामलालिताने सिंहलद्वीपाधिपस्य राज्ञश्चन्द्रकेतोरात्मजः समरकेतुनामा कुमार एष सागरान्तरद्वीपविजयप्रसङ्गेन कथमपि प्रदेशमिममायातः । दृष्टं चास्मि-नदृष्टपूर्वमन्तःकरणमिव तावकीनमकृतपुण्यजनदुष्प्रवेशमिदं देवतायतनम् । अत्र च प्रवेष्टुमयमिच्छति । तदादिश्यतां कोऽपि निजपरिजने योऽस्यावतारमार्गमुपदिशति । इत्युदीर्य वचनमुपरतवाचि तस्मिन्नभ्यर्णवर्तिनीमवन्तिविषयाधिपस्य राज्ञः परमसमतामतिप्रगल्मवसं वसंतसेनाभिधानां विगसिनीमकदम्-सखि, निवेदय यथा- वृत्तमद्यतनमसद्धान्तमस्य महाभागस्य’ इति । 1. 'नीरसेन' स्यात्. २. प्रशंसावाची. ३. विद्यालता. ५ सरःशोभिनि रोमपङ्क्तियुते च