पृष्ठम्:तिलकमञ्जरी.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

द्यमानन्दशोकमित्रं किमप्यवस्थान्तरमनुभवन्ती निश्चलायष्टिश्विरमतिष्ठम् । प्रवर्तिता च सहचरीभिरर्णवं द्रष्टुमभ्यर्णवर्तिनैकेन सोपानवर्त्मना दक्षिणां देवतागृहप्राकारभित्तिमध्यरोहम् ।  तस्यांश्च संघट्टविघटमानमुखरवीचिशिखरशङ्खश्रेणिना वारिधिजलेन प्रतिवेलमास्फालितस्फाटिकशिलातलायास्तलविभागे निविष्टदृष्टिरुत्कृष्टनौयानाधिरूढमध्यासितमकरमिव यादसां नाथमीशाननयनानलादुपद्रुतमयुम्मेषुमिवागत्य संश्रितजलदुर्गमुदधिसौहृदाकृष्टहृदयमवतीर्णमन्तरिक्षादिव नक्षत्रनाथमितस्ततो विनिहितैरसिगदाचक्रचापैः प्रकाशितपौरुषप्रकर्षमर्णवनिवासिदानवशासनाय शेषशयनमुत्सृज्य चलितमिव जलशायिनं देवमुभयतः स्थापितमृदुस्थूलहंसतूलोपधाने धौतनेत्रप्रच्छदाच्छादिते कुमुदगर्भच्छदावदातद्युतिनि दत्तपट्टशयने निविष्टमनुष्टमुपहितस्य महतो हेमपीठस्य शिरसि विनिवेशितद्विगुणदक्षिणेतरभुजस्तम्भमभ्यर्णोपविष्टैः कैश्चिदुद्भुतधवलचामरैः कैश्चिदुत्सङ्गितचरणयुगलैः कैश्चिदुत्क्षिप्तताम्बूलवीटकैः कैश्चित्प्रवर्तितरजनीवार्तालापैत्रिचतुरैरेव चतुरैस्तरुणपरिचारकैः परिगतमनासन्ननिःसहनिष्पन्दनिद्राक्लान्तकतिपयकर्णधारमुदारतेजसातुलबलेन दीर्घबाहुना सुवर्णकटकोद्भासितेन प्रशस्तायतिना प्रकामकान्तालोकेन सुकुमारेण सम्राजेव वपुषा जिताशेषभुवनं भवनमिव सौभाग्यस्य खरूपमिव रूपस्य लयनमिव लावण्यस्य किंचिदधिकाष्टादशवर्षवयसमुर्वीपतिकुमारमद्राक्षम् ।

 दृष्ट्वा चोपजातविस्मया चेतस्यकरवम्—'अहो, निरवधिरतसंभारा भगवती भूतधात्रीति सत्यः प्रवादोऽयम्, येन पृथुपार्थिवोपदेशात्सुमे-


.. १. वरुणः मकरस्थाना नौः, वरुणसदृशः कुमारः,२. हरः ३ कामः ४.वस्त्रम् .