पृष्ठम्:तिलकमञ्जरी.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी या च त्रिभुवनख्यातविद्याधरवंशसंभवा भवानीव शंभोर्द्वितीयापि भर्तुरेकं शरीरमभवत् । जातमात्रायामेव मयि समस्तदैवज्ञामतःसरेण सफलनिमित्तशास्त्रतत्त्ववेदिना सहस्रशःसंवादितादेशतया परं संमतेन वसुरातनाम्ना सांवत्सरेण स्फुटीकृत्य तात्कालिकाहाणां दशाफलमानन्दाश्रुजलपरिप्लुतेक्षणेन क्षोणीपतेः पुरः स्पष्टाक्षरमिदमादिष्टम् -'एषा कन्यका निकामं पुण्यभागिनी माजनं भविष्यति भूयसामुपभोगसौख्यानाम् । ईदृशे च लग्ने लब्धमनया जन्म । योऽस्याः करं ग्रहीष्यति स हेमकूटादिकुलशैलकटकनिविष्टविद्याधराङ्गनोपवर्णितपुण्यचरितप्रशस्तिना पराक्रमाक्रान्तसकलदिक्चक्रेण महानरेन्द्रचक्रवर्तिना संक्रमितनिखिलनिजराज्यभारश्चतुरुदधिरसनागुणायाः क्षितेराधिपत्यं करिष्यति'इत्येतच्चाकर्ण्य कर्णपरम्परया सर्वेऽपि नगरीनिवासिनः प्रधानपौराः परां मुदमवापुः । अमन्द्रसंप्रमाकुलाश्च तत्कालमेव प्रत्यापणं प्रतिगृहं प्रतिचत्वरं प्रत्यायतनमनिलनतितविचित्रचीनांशुकबजान्ध्वजानावबन्धुः। बन्धुतेव प्रतिगृहं गृहीतविकटप्रसाधना धिन्वन्ती मङ्गलगीतिमिर्जगजगौ जनता । निप्पर्यायमाहताभिरानन्दतूर्यसंहतिभिरुच्चैस्तरोऽपि चारणानामारवः श्रवसि निविशमानश्चस्खाल मदविशृङ्खलपदक्षेपक्षोभितकाञ्चयश्च सह भुजङ्गजनेन ननृतुपाङ्गणेषु गणिकाः । तातोऽपि तोरणबद्धहरितचन्दनमालमुद्दामगन्धोदकच्छटाविच्छर्दविरजीकृताजिरमुपरचितमौक्तिकचतुष्कं पातितविचित्रपुष्पप्रकरमागत्य मातुर्मे भवनमनेकराजलोकपरिवृतः पुत्रजन्मसदृशमतिमहान्तमुत्सवमकारयत् । अतिकान्ते च दशमेऽहनि समागतसमस्तज्ञातिलोकः प्रवर्तितमङ्गलोपचारः स्वगोत्राचारकर्मण्यतिसादरो मलयसुन्दरीति मे नाम कृतवान् ।  अथाहमनुदिनोपचीयमानसुकुमारावयवा चन्द्रमूर्तिरिव दूरस्थितापि दर्शनेनाप्याययन्ती पुरजनं पदे पदेऽनुगम्यमाना पृष्ठतो हसिते