पृष्ठम्:तिलकमञ्जरी.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ काव्यमाला।

परामर्शपरशुशातिताशेषविजिगीषुविजयोद्यमद्रुमः कल्पद्रुमः क्रमागतलोकानां वज्रपञ्जरो मीतानामुत्तम्भनस्तम्भो निजवंशवेश्मनः समीरो वैरिसुन्दरीसीमन्तसिन्दूरस्य क्रूरग्रहदृष्टिपातो दुष्टनिग्रहक्रियायामुदात्तनिजचरितचारणीकृतखेचरगणो गुणगरिमातिरेकतृणीकृतभरतसगराधादिराजो राजा कुसुमशेखरो नाम । यस्य मलयाचलस्येव पूर्वापरदिगन्तलब्धायतेर्दक्षिणोदधिवेलावनं व्यापदखिलमपि कटकविस्तारः ।येन चायनममसंततवर्धिषु भूमृत्तदुन्नतिना भुवनत्रयाभिनन्दितोदयेन कुम्भयोनिनेव स्वसाधिता पवित्रिता च दक्षिणा दिक् ।  तस्य तेजखिवर्गाग्रश्वरस्य सकलगुणनिधिरीदृशी विगतलक्षणाहमधमाशुशुक्षणेरिव धूमवर्तिरासन्नवर्तिनां जनानामश्रुपातकारणमेकैवात्मजा जाता माता तु मे सर्वान्तःपुरपुरधिमुख्या महादेवी महिमां धाम गन्धर्वदत्ता नाम । किं च ।

भित्त्वा संपुटमोष्ठयोर्न हसितं निःशङ्कगोष्ठीष्वपि
प्रान्तं न त्वरितैः पदैर्गृहनदीहंसानुसारेष्वपि ।
सार्धं पञ्जरसारिकामिरपि नो भूयस्तया जल्पितं
"तिलकहमेष्वपि चिरं व्यापारिता दृष्टयः ।।

पर्यङ्कापात्क्षणविनिहितः काञ्चने पादपीठे
रक्ताशोकप्रहतिविहितोप्रापराधः क्रुधेव ।
वामो यस्याः प्रणतिचटुलैः क्षोणिपालाङ्गनानां
कर्णोत्तंद्रुमकिसलयैस्ताडितः पादपद्मः ॥

यस्या ललाटे सदृशद्युतित्वादस्पष्टचामीकरपट्टबन्धे ।
अनर्ति सूक्ष्मालकवाल्लरीणां मालारिवन्दी व्यजनानिलेन ।