पृष्ठम्:तिलकमञ्जरी.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० काव्यमाला।

त्नप्रभाजालजलनिर्भरैरनवरतवत्समुद्रयायिजननिवहकलकलाक्रान्तदिक्चकैः क्षितिरिव प्रलयमहापगास्रोतोभिः समन्ततः सीमन्तिता, विशालायतैर्विपणिपथैरावासितशरजलदशिबिरेव सुरमन्दिरैर्बन्दीकृतसमस्तभोगभूमिरिव परिसरारामैरेकीकृताशेषविषयान्तरेव सर्वदेशभाषाश्रुतिभिरुद्धाटितसमयासुरविवरेव विलासिनीवासमवनैरनतिदूरवर्तिनी दक्षिणोदधेरपरधनकनकसंचया नाम नगरी। यत्र नागवल्लीलालसा धनिन उद्यानपालाश्च, परमतज्ञाः पौराः प्रामाणिकाश्च, सफलजातयः श्रोत्रिया गृहारामाश्च, हरिद्रासान्द्ररुचकयो रागिणः सुवर्णचम्पकस्तबकनिचयाश्च, प्रगुणविशिखा गृहनिवेशाः सुभटबाणधयश्व, आबहुमालिकाः प्रासादाः प्रकृतयश्च, संकुचितालकाः प्रधानापणाः प्रमदाललाटलेखाश्च,सुराभिरामाभिरुचितकारिण्यः पण्यवनिताः पौरयुवतयश्च । यत्र नारायनसकदलकायमशनम्, नालिकेरीफलरसमायं पानम् , मुक्ताफलपायमाभरणम् , कृपाप्रायं धर्मानुष्ठानम् , दानप्रायं कर्म, सत्यशौचप्रायमाचरणम् , शास्त्रविचारणप्रायो विनोदो निवासिलोकस्य । यत्र मुग्धता रूपेषु न सुरतेषु, हरिद्रारागो देहेषु न खेहेषु, बहुवचनप्रयोगः पूज्यनामसु न परप्रयोजनाङ्गीकरणेषु, विप्रमो रतेषु न चिनेषु । यत्र मन्दिरोपवनान्याबासनगराणि, तमालतरुनिकुञ्जाः सदनानि लवङ्गपल्लवलस्तराः पर्यशाः, प्रणयकलहाः कलयः, नखदशनविन्यासाः शरीराभरणमणयः, प्रियावदनशतपत्राणि पानपात्राणि, कामसूत्रमध्यात्मशाखम् , वाजीकरणयोगोपयोगो ब्याधिभेषजम् , अनङ्गपूजा देवताचैनम् , सुरतदूतिकागुरुखो भुजङ्गवर्गस्य, यत्र हृन्मर्मभेदिनः कटाक्षाः कुसुमेषवः, लवङ्गककोलपरिमलवाही मुखानिलो मलयसमीरः, स्फुटितकुमुदोज्वलः सितालोकश्चन्द्रोदयः, सच्छायतनुलताभिगमो नवयौव-