पृष्ठम्:तिलकमञ्जरी.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। २५९ यैर्मनीषिमिरनीषरकराः परिहर्तुमुपतापाः, येनेयमपहाय परमसक्लेशहेतुं सकलसङ्गमेकाकिनी विगतमर्त्यसंचारे गुरुणि गिरिकान्तारे कृतस्वितिरनेकयोजनशतव्यवहितमेकदेशेनैव संयोज्य मामीदृशस्य मानसदुःखभारस्य भाजनं कृता महानुभावा दैवेन' इति सोद्वेगविस्मयः समाश्वास तां सुचिरमुत्थाय च कराञ्जलिपुटावर्जितं दीर्घिकाजलमुपानयम् ।सापि किंचिद्विरलशोका बाष्पजलपरिप्लुतारापक्ष्मा भालं प्रक्षाल्य तेन प्रमृद्य चोत्तरीयपल्लवप्रान्तेन वदनमुत्सृष्टदीर्घनिःश्वासा विलम्ब्य कंचित्कालमुपचक्रमे वक्तुम्-'कुमार, निर्जनारण्यवासिनो जीर्णवल्कलनिवसनस्य वन्यफलभुजः स्थण्डिलातिवाहितनिशासमयनिद्रस्य दुष्कतकारिणो मद्विधजनस्य प्रागवस्थोपवर्णनमतिशयेन ब्रीडाकरम् । पृष्टा च त्वयाहम् । अतो न तूष्णीमासितव्यम् । किं नु सर्वदा सुखोचितस्य तेन किंचिदनेकदुःखपरम्पराविरसेन श्रुतेनानेन फलम् । अथ कुतूहलं ततः शृणु । निवेदयामि । यात्वनेनैव तावद्विनोदेन सर्वदैव दुःखोपतप्ताया दिनमिदं मे । त्वमपि भुवनत्रयप्रथितमहिमा महामेदिनीपालसूनुः समानदेशावाप्तजन्मा कथंचिगृहमुपागतः प्राप्नुहि जनान्निः किंचनादपूर्व तावदिदमेवातिथ्यम्' इत्यभिधाय भूयः कृताश्रुपाता शनैः शनैरारभत कथयितुम् अस्ति निजशोमाजितसमस्तभुवनान्तःपुरा महादेवीव सकलभूचक्रवर्तिनो मर्त्यलोकस्य लव लवणसागरेण त्रिदशनगरीवान्तरिक्षण कृतपरिकरा, मकरकुलीरमीनराशिसंकुलेन परिखामण्डलेन कुण्डलितसागरप्रख्यस्य सर्वतः प्रेझुतः परिखाजलपाग्भारस्य तरङ्गविक्षिसेन फेनविसरेणेव दिवसः स्फातिमुपगतेन स्फाटिकधवलभित्तिना प्राकारेण परिवृता, विधृततटसाधर्म्यहावली धृतोभयविभागैरजिरपुखितपायर-