पृष्ठम्:तिलकमञ्जरी.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। रव्यापिना दीप्तिनिवहेन दूरत एव सिन्दूरितनभोभागं पद्मरागशिलामयं प्रासादम्, यदीयपर्यन्तोपवनमध्यवर्ती गन्धर्वकोपदिष्टद्मना मम """दृष्टस्त्वयाहम् । प्रविश्य च तत्र कृतदेवतानमस्कारो नातिनेदीयसि शिलामण्डपद्वारस्य मणिशिलादारुमत्तवारणे समुपाविशम् । अपश्यं च तत्राष्टादशवर्षदेशीयामचिरसापितस्य विकसितोत्तानपत्रप्रान्तविगलदमलोदबिन्दुभिस्तत्क्षणप्रतिबुद्धानामुद्यानदीर्घिकाजलदेवतानामीक्षणप्रवृत्तजृम्भिकाश्रुकणिकैर्मुखप्रतिबिम्बैरिव सद्यो जलादुद्धृतैः कनकारविन्दैरुपरचितपूजस्य तत्क्षणोत्क्षिप्तधूपवर्तेर्युगादिजिनबिम्बस्य पुरतो नातिनिकटे समुपविष्टामभिमुखीमबद्धपद्मासनामतिस्थिरतया कायस्य लिखितामिवोत्कीर्णामिव निखातामिव स्तम्भितामिव विभाव्यमानामायतनभितिसंरोधसंभृतस्य निजदेहप्रभाप्रवाहस्य मध्ये मुग्धशशिकलामिदुग्धाब्धिपयसः कृच्छ्रेणोपलभ्यमानावयवामच्छललाटलावण्यलीनमतिव महाभोगमपि भगवतो युगादिजिनस्य बिम्बमल्पाश्रयावस्थापनेन तनिमानमानीय भक्त्यतिशयादिवोत्तमाङ्गेनोद्वहन्तीं पृष्ठपीठावलम्बिना विरलविरलमानजलबिन्दुदन्तुरेण शापदानाशङ्कितेन मन्दमन्दमायामिना केशभारेण स्पृश्यमानपृथुनितम्बभारामनवरतमन्त्रोच्चारविघटितोष्ठपुटनिठ्यूतैरमलकान्तिभिर्दत्तकिरणैर्ध्यानमुकुलितापाङ्गेषु संगलितमुत्सारयन्ती- मग्रतो गर्भगृहगोचरं ध्वान्तजालमामलकीफलस्थूलमुक्ताफलग्रथितमधोमुखमयूखेन चक्षुषा लक्षीकृतमक्षसूत्रमङ्गुष्ठलतया मत्रपाठपरिसमाप्तौ दक्षिणाप्रकरपरिगृहीतमावर्तयन्तीं दिव्यतरुवल्कलदुकूलनिवसनामेकामखिललोकत्रयातिशायिरूपां तापसकन्यकां व्यलोकयम् ।  तस्याश्च चक्षुराह्लादकारिणा दर्शनेन दूरोल्लसितचेताः पुनरचिन्तयम्

दत्तं पत्रं कुवलयततेरायतं चक्षुरस्याः
कुम्भावैभौ कुचपरिकरः पूर्वपक्षीकरोति ।