पृष्ठम्:तिलकमञ्जरी.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। वेशितानि लतासदनानि सैकतानि देवतार्चनवेदिकावलयानि तान्यपि तथैवात्र परिस्फुटानि प्रतिभान्ति । तत्किं पुनः क्रीडानिमित्तमिह समायाता सापि कन्या। न सा मद्हृदयकुमुदाकरशशाङ्कलेखा तिलकमञ्जरी । दृश्यते हि तेन चित्रपुटपुत्रिकारूपेण सार्धमखिलस्याप्येतदीयाकारस्य संवादः । तथाहि-तादृशी विकचराजचम्पकच्छदावदाता देहच्छविः, तादृगुन्निद्रकनकारविन्दसुन्दरं वदनशतपत्रम् , तादृशस्तुलितकेतकोदरदलद्राघिमा नयनयोरायामः, तादृशां च सकलानामपि नितम्बनाभिमण्डलोदरस्तनाघरप्रभृतीनामवयवानामभिरामता, सर्वतः स्फुरदनर्घरत्नाभरणरमणीयाया वेषलक्ष्म्या अपि तथाभूतमेवौदार्यम् । किं बहुना। विहाय चलनस्पन्दनाढ्यभावमाङ्गिकं प्रमाणमङ्गनापरिवारसंपदं च सर्वमन्यत्संवदति । कथं पुनरनेकविद्याधरीवृन्दसहस्रपरिगतायास्तथा वनेऽवस्थानमेकाकित्वं च तस्याः संवृत्तम् । अथवा नैतदालोचनीयम् । अदृष्टपारे संसारे भङ्गुरस्वभावेषु विभवादिषु सर्वभावेषु कर्मपरतन्त्राणां प्राणिनां सर्वमपि संभवति । यथा मम खसैन्यमध्यविहितावस्थितेरकसादुल्लुत्य कृतवियद्वमगमनेन दन्तिना कृतापहरणस्य संवृत्तम् । एवं तस्या अपि कथंचिद्भविष्यति । यद्वा युवतिपरिवारोऽपि तस्याः प्रकटितोऽनुमानेन यस्मात्सरस्तीरसैकते तत्र परिसर्पता पूर्वमवलोकितास्तदीयपदपङ्क्षिपर्यन्तेप्वनेकशतसंख्याश्चरणविन्यासा मया स्त्रीजनस्य' इति विचिन्त्य कृतनिश्चयस्तद्दर्शनाशया पुनरपि प्रतीपमगमम् । अनिरूपितविषमसमभूमिभागश्च गत्वा सत्वरस्तं प्रदेशं सर्वतो दिक्षु निक्षिप्ततरलचक्षुस्तस्य सरसः समासन्नवर्तिषु लतामण्डपेषु तरुखण्डेषु नलवनेषु वालुकापुलिनेषु जलजम्बूनिकुञ्जेषु शिलालयनेषु शैलकन्दरेषु वननदीनिर्झरणेष्वत्येषु च मनोरमेषु खानेषु तामन्वेषितवान् । अनुपलब्ध-