पृष्ठम्:तिलकमञ्जरी.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ काव्यमाला।


सैश्चिरागतैश्चाभिरप्रविष्टैश्वसरित्तटनिवासिभिश्च गिरिगुहाध्यासिभिश्च गह्वरोपगह्वरविहारिभिश्वनिर्झरानुसारिभिश्च सदनीकृतलताजालेश्च परित्यक्ताभ्यवहारैश्च फलमूलपायाहारैश्चपञ्चतपःसाधनविधानसंलमैश्चाकण्ठमुदकममैश्च प्रारब्धधूमपानाधोमुखैश्च अनबिम्बनिरीक्षणोद्वीक्षणैश्च अंजपूकैश्च वाचंयमैश्च कैश्चित्कन्दमूलोद्वारिभिरवगाढवातातपोपहतवारिभिर्विधृताजिनजटाकलापस्तापसाकल्पं कलयद्भिः कैश्चिदुद्दण्डकोदण्डपाणिभिः प्राणिविशसनोपरतैरन्तिकस्थप्रेयसीभिः संभोगसुखपराङ्मुखैः पत्रशबरपरिबर्हं वहद्भिरातोपदेशप्रतिपन्ननानाविधनतैराराधयद्भिश्च नानावि द्याविद्याधरैरध्यासितां स्फटिकराजपट्टप्रायोपलां सैकतप्रायभूतला नीवारप्रायतृणोलुपां कस्तूरिकामृगप्रायश्वापदां शिखण्डिपरभृतप्रायाण्डजां किंपुरुषप्रायवनचरां चन्द्रकान्तनिप्पन्दप्रायनिर्भरां गल्बर्कोद्गीर्णपावकप्रायदावानलं वनदेवतानिःश्वसितपवनप्रायमारुतामेकशृङ्गवैताट्यपर्वतान्तरालाटवीं वीक्षमाणः क्षणेनैव दक्षिणोत्तरश्रेणितिलकभूतं पुरुहूतनगरीरूपविभ्रममुदप्रमणिशिलाशालशिखरोल्लिखितगगनोदरं गगनवल्लभनगरमाससाद।


प्रतिसदनमुत्तम्मितविविधवस्त्रध्वजेन गन्धजलसिक्तनिजनिजप्रतोलिना सर्वतो विप्रकीर्णपुष्पप्रकरेण निर्यत्नसाधिताखिलप्रधानविद्यः परिगतः समागतसकलतत्रैः खेचराधिपतिभिरथैवोपजातसमागमेन प्रेयसा सदृशरूपयौवनेन सुहृदा स्वदेशागतेन सार्धमचिरानुभूतराज्याभिषेकसंपदभिनवः प्रभुरस्माकमागच्छतीत्याकाकर्ण्य समुपजातकुतूहलेन सहेलमारुह्य हर्म्यग्रशिखराणि सस्पृहमहं प्राथमिकोपमर्दितपरस्परेण दृश्यमानः पौरनरनारीजनेन वब्राज राजमन्दिरम् ।


तत्र च प्रवर्तितोत्सवेन प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलसूर्यवर्धितद्विगुणरमसेन सविशेषसुन्दरवेषधारिणा संनिधापितसितकुसुमदूर्वाच-