पृष्ठम्:तिलकमञ्जरी.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कोव्यमाला। श्रमादिदोषोत्थापितेन प्रकृतिसुकुमारायास्तनोरपाटवेन कृतः प्रतिबन्धः। कि चास्मदन्तिकादुचलितेन भवता तस्मिन्नेव दिवसे समासादिता सुवेलाद्रिः। आवेदितस्तत्रभवतो विचित्रवीर्यस्य चित्रलेखासंदेशः। उपासिता द्रविडराजमहिषी गन्धर्वदत्ता । प्रापितः स तद्दुहितुरस्मत्प्रेषितो लेखः । कृतावस्थितिः काभ्यां कंचित्कालमासादितः कोऽपि तत्रान्यत्र वा राजपुत्र्यास्तिलकमञ्जर्याः पाणिग्रहणसमुचितो राजपुत्रः । कास्ने स ते सहायश्चित्रमायः। तथा च किनामधेयोऽयममरगिरिणाप्यन: पहार्यरामणीयकश्रीरहार्यः । केन खानितमिदं मानसेनाप्यखण्डितः ख्यातिमदमसंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छमच्छवादुविपु. लोदकं पद्मसरः । कस्य सुकृतिनः कीर्तिरेष सुरविमानकल्पः कस- पादपप्रायतरुणा परिगतः सर्वत एव सार्वर्तुकेन दिव्यारामेण पा- रागशिलामयः प्रासादः। कश्चास्य त्रिदशसंचरणसमुचितपृष्ठदेशस्त्र काठाधिरूढशोभासंपदः शिखरभूमिकामधितिष्ठति मठस्य, येन सार्थ- मधुनैव कृत्वा संलापमुत्फुल्ललोचनः किमपि हर्षेणावतीणों भवान् इत्यादिपृष्टः सविस्तरं सिंहलेन्द्रसूनुना गन्धर्वकः स्थित्वा मुहूर्तमवचनः सत्रप इव शनैरवोचत्--'आर्य, किं ब्रवीमि । बुद्धिरपि मे न पश्यति वक्तव्यम् , विवक्षापि न प्रवर्तयति वाचम् , वागपिन संसृज्यते जिहाण। प्रनष्टनिःशेषकष्टरूपः प्राकनावसः खस्थचेतास्तथाविधाकार एवाद्य दृष्टः । किमुत्तरं प्रयच्छामि । वितथभाषी च विधिना कृतः । किं बदानीमनागमनकारणमात्मनः कथयामि । अनुपजातप्रतिज्ञातार्थनिर्वा; हेण युक्तियुक्तमप्युच्यमानं कीदृशं किं पुनरसंभाव्यमानतया शिशु. जनस्यापि हास्यरसवृद्धिहेतुरीदृशं यच विशदप्रतिभासमतिदीर्घकाल मनुभूतमात्मनापि शक्यते न श्रद्धातुम् । तद्विचारचतुरंबुद्धः कस्यमानं