पृष्ठम्:तिलकमञ्जरी.pdf/२४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति

कोव्यमाला। श्रमादिदोषोत्थापितेन प्रकृतिसुकुमारायास्तनोरपाटवेन कृतः प्रतिबन्धः। कि चास्मदन्तिकादुचलितेन भवता तस्मिन्नेव दिवसे समासादिता सुवेलाद्रिः। आवेदितस्तत्रभवतो विचित्रवीर्यस्य चित्रलेखासंदेशः। उपासिता द्रविडराजमहिषी गन्धर्वदत्ता । प्रापितः स तद्दुहितुरस्मत्प्रेषितो लेखः । कृतावस्थितिः काभ्यां कंचित्कालमासादितः कोऽपि तत्रान्यत्र वा राजपुत्र्यास्तिलकमञ्जर्याः पाणिग्रहणसमुचितो राजपुत्रः । कास्ने स ते सहायश्चित्रमायः। तथा च किनामधेयोऽयममरगिरिणाप्यन: पहार्यरामणीयकश्रीरहार्यः । केन खानितमिदं मानसेनाप्यखण्डितः ख्यातिमदमसंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छमच्छवादुविपु. लोदकं पद्मसरः । कस्य सुकृतिनः कीर्तिरेष सुरविमानकल्पः कस- पादपप्रायतरुणा परिगतः सर्वत एव सार्वर्तुकेन दिव्यारामेण पा- रागशिलामयः प्रासादः। कश्चास्य त्रिदशसंचरणसमुचितपृष्ठदेशस्त्र काठाधिरूढशोभासंपदः शिखरभूमिकामधितिष्ठति मठस्य, येन सार्थ- मधुनैव कृत्वा संलापमुत्फुल्ललोचनः किमपि हर्षेणावतीणों भवान् इत्यादिपृष्टः सविस्तरं सिंहलेन्द्रसूनुना गन्धर्वकः स्थित्वा मुहूर्तमवचनः सत्रप इव शनैरवोचत्--'आर्य, किं ब्रवीमि । बुद्धिरपि मे न पश्यति वक्तव्यम् , विवक्षापि न प्रवर्तयति वाचम् , वागपिन संसृज्यते जिहाण। प्रनष्टनिःशेषकष्टरूपः प्राकनावसः खस्थचेतास्तथाविधाकार एवाद्य दृष्टः । किमुत्तरं प्रयच्छामि । वितथभाषी च विधिना कृतः । किं बदानीमनागमनकारणमात्मनः कथयामि । अनुपजातप्रतिज्ञातार्थनिर्वा; हेण युक्तियुक्तमप्युच्यमानं कीदृशं किं पुनरसंभाव्यमानतया शिशु. जनस्यापि हास्यरसवृद्धिहेतुरीदृशं यच विशदप्रतिभासमतिदीर्घकाल मनुभूतमात्मनापि शक्यते न श्रद्धातुम् । तद्विचारचतुरंबुद्धः कस्यमानं