पृष्ठम्:तिलकमञ्जरी.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 काव्यमान बहुगुल्मसंकुलोदरं श्यामलताकान्तं च सर इवोत्पलाशमलिकाममुख्तर- लहरिसेवितं च पादपैरपि पवनकम्पशिखरैविस्मयचलितमौलिमिरिक निर्वर्ण्यमानं लताभिरपि विकसितस्तबकाभिः कौतुकोचानलोचनाभिरिक विलोकमानं विटपैरपि विततपासवान्तरितरविकरप्रवेशैरीाप्रसारितकर- सहरिव त्रियमाणमूतुभिरपि दर्शितनिजनिजहमकुसुमसमृद्धिभिरन्यो- न्यबद्धस्परिव..."ष्यमाणमेकमन्दिरमिव सकलवनदेवतानां नन्दनमिय नन्दनस्य, तिलकमिव त्रिलोक्या रतिगृहमिव रतेरायुधागारमिव कुसु- मायुधस्य, राजधानीनगरमि()मधोः समन्ततोर्ध्वगन्यूतिमात्रपरिणामशे- पत्तः क्रकचक्षतकरिदन्तक्षोदपाण्डुरेण क्षोदीयसा मौक्तिकचूर्णवालका- प्रकरण समसुकुमारभूतलमतिवहलनिग्धपादपाभिराममाराममद्राक्षीत् । तस्य चारामस्य रमणीयतानिधानं नानाविधाभिधानतरुसहससंबाध- मप्यन्धकारनिर्भरतया तमालमयमिवोपलक्ष्यमाणमतिशीलतया चु कन्दमिव हिमाद्रेरुदरमिव क्षीरोदस्य, हृदयमिव हेमन्तस्य, शरीरान्तर- मिव शिशिरानिलस्य, तुषारगिरिजन्मभूमिभूतमभ्यन्तरमवततार । अवतीर्णध तसिंतापमतापमातपमनातपं तपनमतपनं दिवसम- दिवस ग्रीष्ममग्रीष्मं कालमकालं तुषारपातमतुपारयात त्रिभुवनमत्रिमु- बनं सर्गक्रमममस्त । समचिन्तयच्च-- मन्ये दक्षिणमारुतेन विदितं सेव्यत्वमस्पेहर्श नोत्सृज्य च नामिचन्दनगिरेहामसैन्यान्यपि । माम्याशाविरहोलसहवथुना नाथेन धाज्ञां समं .. संसारे शिशिरात्यये धनपतेराख्यमुखं सर्पति ॥ व्यातं. जगत्वहरवशाद्विशालाणसंपद्भिरप्यमुलमा:. खल्पगुणैरी हुमायः प्रसिद्धखो भान्ति । येनार..निरन्तरकदलीकलापान्तरितदिन C