पृष्ठम्:तिलकमञ्जरी.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकमारी। केरीजम्बीरमुभंगमामोगमपनसमावीनफलापीपीडितदाडिमीखण्डमा राजकदलीमन्दिरप्रमाकन्दलितान्धकारमाकारितमधुकरीविसरबि-: सारि पटलामोदमपनिदनीपञ्चाखिशिखरकेकायमानमदमुलरशिखिक समसंख्यरिबखारीटपक्षपुटनिशिवसतछदस्खवकमुद्रीकासरोधकुसुम-- पांसुधूसरितसारिकानिकरप्रतारिततरुणकपोतममलकलधौतशलाकार- पिलरप्रियकुमारीजालकान्तर्निलीनचकोरमारब्धकेलिंकलहकोकिल- कुलाकुलितकलिकाञ्चितचूतमालमुन्मीलितमुकुलबकुलानोकहनिकुञ्जकू- जन्कपिञ्जलं कचिदातपस्पृहयालकरिपोतसेन्यमानरकाशोकपालवल्यूई कचिदालीढपिप्पलीफलकलकण्ठकुहरकुकुहायमानदात्यूह कचिता- भ्यागुरुच्छायानिषण्णरोमन्थायमानचमरमिथुनं कचिदाकर्षमानमनिक पर्णकग्रासिकस्तूरिकाकुरगदशनबु रखनं बहुलशो गन्धर्बबालिकाव- कृष्टस्फुटिततरुवल्कलोदीर्णघनसारमनेशो गुणकाभिसारिकासेवितन- मेरुवीथिकान्धकारमसकृसिद्धसुन्दरीनिबद्धनालमन्दारदुमालबालं सत- तमवातरत् , लालसभुजामामिनीभमसंतानकानेकप्रवालमन्तरान्तरा व विकचकाञ्चनारविन्दवनराजिनीमिर्मदनज्वरवेदनाविदूनविद्याधरीपरि- मुक्तविविकोदरैः सान्दहरिचन्दनलतामन्दिरैः श्यामलीकृतपरिसरा- भिरुपर्युपरि घटितस्कटिकशिलाश्रेणीतरमिततीरामिनीरसर्पणकमखित- स्त्यानफेनराजिभिरिव पयस्वमानपयःपूरपूरिताभिः सरसीमिरुदासित- मम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च त्र्यम्बकोच- मालमिव पतत्रिमार्गारिसमध्यमानीलनागकतावनदवालपूगं च कामिनी- कपोलतलमिव पत्रमतालीकतछायमुषन्मभूकधबळ चापानगोष्ठीवन्धमिव मधुकरकामोदितमामत्तनानामधुपमण्डलीमुखरित रश्मीरमण्डमिन मिल्सका मकच्छकमनीयमेककीरणामानुगतं च वातरोगोपहरामिण