पृष्ठम्:तिलकमञ्जरी.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। कानि, प्रदोष इव विषटयरथाङ्गमिथुनानि, राजहंस इवोल्लसलहरीप- रम्पराप्रेर्यमाणमूर्तिरुत्ततार । शीतोद्गतपुलकजालकानुकारेण सर्वाङ्गस- बिना कनकराजीवरेणुकणनिकरेणान्तःप्रविष्टदिनकरातपकणिकाकलापे- नेव निःपतता विराजमानो नीलकुटिलमन्तर्जलपाननिर्वापितस्य संता- पवहेलमुल्लसितं धूमशिखाकलापमिव केशभारं वामकरकमलेन विस्- लीकुर्वाणो विललितकचान्तःपातिनीभिरनवरतममलोदबिन्दुसंततिमिः प्रत्युरसमपलप्यमानमुक्ताकलापः कूल एव मुहूर्तमान स्थित्वा तस्व माधवीमन्दिरस्योदरालंकारभूते नभःपातमू निस्यन्दमन्दाकिनीसोत- स्त्विषि मुक्ताशिलातले तत्क्षणोद्धृतैरमलमौक्तिकावदातजललवावलीला- ञ्छितैस्तरणितुरगखुरपुटामखण्डितैराकाशशकलैरिव सतारकैरतिश्रमले- दकणिकाडितकुन्तलीस्तनमण्डलाभोगविडम्बिभिस्तल्पीकृतः पुटकिनीप- लोशार्नरन्तरमाच्छादिते द्वितीय इव सरसि शिरोभागनिहितपिण्डीक- तोत्तरीयांशुकः शनकैय॑षीदत् । अथ पल्लवान्तरालपातिभिरुद्वेल्लितारविन्दिनीदलकलापैरुलसिताम्बुरू हपरागराशिमिरुत्सङ्गिततरकशिखरशीकरासारैः सरलीकृतसारसकेहार- विरुतिभिः सौरभाहृतभ्रमरीनिकरशहारमनोहरैः संतापहारिभिः सरः- समीरैः सरभसपरिरभ्यमाणसङ्गः, प्रभूतकालपरिहृतदर्शनया प्रस्तु- तपरिहासयेव कुतोऽप्यागतनिद्रया मुद्रितनयनयुगलः, स्वमे रसातला- स्वकालमेवोद्भतमनेकपुष्पस्तबकसंबाधविटपच्छन्नमच्छिन्नसंतानमधुकर- सहस्रोपसेवितमुत्फुल्लवल्लीनिकरपरिकरितया किंचिदासमवर्तिन्या परि- .म्लानसकलावयवयापि प्रतिकालोन्मीलदधिकाधिकसौकुमार्या माला- क्ष्मीमुद्रहन्त्यामिनवकल्पलतया समीहिताश्लेषमीषलौढिमायातं पारिता- बहुममद्रासीत् ।