पृष्ठम्:तिलकमञ्जरी.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rok काव्यमाला। ऽभविष्यदिदं च हेमारविन्दसहससुन्दरमपहाय हिरण्यगर्भेकपहजाहि- तोदरं दामोदरवपुः किमर्थमाश्रितं श्रिया । केन वा कारणेन समप्र- वरगुणोपेते सत्यस्मिन्पलितपाण्डकरालशामण्डलो जलधिर्जगत्रयीति- लकभूतया बहुकन्यया वृतः पतिः । व्यक्तमिदमिदानींतनम् । अन्यथा प्रथमोत्पनेऽसिन्कथं नाम मानससरः सरोराजशब्दमासादयेत् । कयं वा महत्त्वप्रसिद्धिमुदधिः । मन्ये चास्य महिमानमालोक्य संजातम- सरा वडवानलच्छलेनान्तःसंतापमुद्वहन्तो भुवः प्रान्तेषु प्रतिवसन्ति बलषयः' इत्यादि चिन्तयन्नेव समुपजातमज्जनाभिलाषः कूलासनवर्तिनि विस्तीर्णे तरुणपल्लवान्तरिततरणित्विषि समुन्मिपत्ताग्रस्तबके मकरन्द- पानपरवशालिनीशालिनि विशालमुक्ताशिलापट्टसनाथमध्ये माधवीलता- समनि निधाय मण्डलायमप्रविशपल्लवग्रासविशदकण्ठानां जलदेवता- नूपुरनिनादजर्जरै राजहंसानां श्रोत्रहारिभिः कोलाहलैरभ्यर्थित इवा- कारित इस कृतखागत इव जलामिमुखमुञ्चचाल । सरभसोल्लासितत. रजभुजेन च सरसाचरणयोरुत्सृज्यमानार्घजल इव जक्योर्विश्राम्यमाण इव वक्षसि परिष्वज्यमान इव तोयदर्शनोपजातोत्सुक्ययेव समकालम- बतीर्णया पुरः पुरो गच्छन्त्या निजशरीरच्छायया निवेद्यमानमार्य इवाभ्यन्तरं विवेश । तत्र च तिरोभूतदर्शनैः प्रस्तुतपरिहासविलासै रिव जलदेवतासमूहैरताकारदर्शनोल्लसितावदातच्छविमिरच्छचन्दन- रसच्छटाभिरिव दृष्टिभिराहन्यमानः सानमकरोत् । अपगताशेषाध्यक- मन मानलमकमलपरिमलाकृष्टामिः स्पर्शलालसेन सरसा . संयमनार्थ- मिन्द्रनीलशृशालाभिरिव प्रसारिताभिरलिमालाभिराकुलीक्रियमाणः करे- शुराज इव विलोलयकमलिनीखण्डानि, षडझिरिवाजिप्रत सहसदल- कमलामोदम्, इन्दुरिव मोचयन्कुमुदमकुलोदरसंवानितान्यलिकदम्ब-