पृष्ठम्:तिलकमञ्जरी.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिरुकमारी। विहारविनिर्गतेन मार्गवर्तिना प्राग्ज्योतिषेधरानुजेन मित्रधरनाल समदृश्यत । परिवारविरहाच 'कोऽयम्' इति मुहूर्तमात्रं कृतमिमा शेन प्रत्यभिज्ञाय विहितपणामेन 'युवराज, किनिमित्तमेवमेकाकिना समागत्य नित्यमसदाचारवनचरप्रचारकलषा विगतकल्मषा कृतेयम- समिः । अपि कुशली कुमारः' इति ससाध्वसेन पृष्टः समरकेतु- रूपविश्य विविक्तदेशे हरिवाहनस हखिनापहरणमात्मनच वैता- सम्धरगमनमादितः प्रभृति सप्रपश्चमाचचक्षे । श्रुताकस्मिकखामि- दुर्जातजातन्यथेन च स्थित्वा मुहूर्तमवनताननेन तेनोत्थाप्य नीतो निजनिवासमादरेण गृहानीतहरिवाइनपादाय॑पूजानिर्विशेषां सपर्या- मन्वभूत् । प्रभाते च तं कृतगतिप्रतिबन्धमुपपतिभिरनेकथा संबोध्य विनिवर्त्य च सुदूरं कृतानुवजनमनपेक्षिततदुपनीतसहायः पुनरचलत् । अनेन च क्रमेण प्रतिदिवसमखण्डितप्रयाणस करिकलमकस्येव दूरपा. तिभिः पदैरध्वनि सर्पतो यावकरसस्पेव वारं वारं लच्चितमहेलाघरल मारुतेरिव क्रमेणोत्तीर्णदुरवतारसिन्धोः, कदाचिदम्याहिताइमेरिक शुष्कपादपारपारण्यायिणः, कदाचिदुत्तमप्रकृतेरिव महाजनपदानुसा- रिणः, कदाचिन्मुनेरिव फलमूलकन्दकल्पिताम्यवहारख, कदाचित दमरसेव संकल्पमात्रोपनतदिन्याहारस, कदाचिदडेरिव शीतलै प्रसवणवारिभिः खयंधौतपादस्य, कदाचिदिष्टदैवतस्येव दर्शनानुरक- अनेब सपननसनानरागकुसुमादिभिरापाद्यमानचित्रप्रसादस्व, कदाचि- मेतसाधकस्येव नक्तंचराध्यासितासु भूमिषु कुशसंस्तरणाननुधितान लकुर्वाणख, कदाचिद्विपक्षमीतमिल्लपतेरिव प्रास्तजनदुरारोहान्यता शनपिशवानस्य, सुहहार्मोपलभमे च मार्गमति प्रामेषु तातो कानुपसर्पतो बहल नगरे विक्राम्यहाति भाषामामाचबर