पृष्ठम्:तिलकमञ्जरी.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काबमाला। सुवजनादतिरेकनिर्विवेकसविरामिनिषादलोकादपिकनिर्दयविजातिभिः दिवानिशमविश्रान्तनिनादरापानकमर्दलैर्दूरादेव सूच्यमानसंनिवेशामिः प्रतिलिपच्यमानशूलीकृतानेकश्वापदपिशिताभिः प्रतिनिकुञ्जमाफ- मानवन्दीजनाकन्दाभिः पतिवसति विभज्यमानतस्कराहतस्खापतेयामिः प्रतिडिम्ममुपदिश्यमानमृगमोहकारिकरुणगीताभिः प्रतिजलाशयमासी- नडिशहस्तकैबर्ताभिः प्रतिदिवसमन्विप्यमाषचण्डिकोपहारपुरुषामि साधिज्यधनुषा निभृतमुच्चारितचण्डिकास्तोत्रदण्डकेन सर्वतः महितम- यतरलदृष्टिना प्रयीभक्तने गाढाचितहिरण्यगर्भकेशवेशेन देशिफजनेन लघुतरोलायमानपरिसराभिः 'एत एत शीघ्रम् । इत इतो निरूध्व- मध्वानम् । अस्य हस्ते प्रभूतमृक्थम् । अयमुत्पथेन पलायितुकामः' इत्यनवरतमुच्चारयता पारशुकसमूहेन मुखरिताङ्गणवृक्षशाखाभिरधर्मन- गरीमिरिब: कृतयुगभयावहीतवनवासाभिः शबरपल्लीभिरध्यासितवि- धमपर्वतोहेशमा, कचिदावदहनालिष्टवंशीवनश्रूबमाणश्रवणनिष्ठुरण्या- कारमा, कचिदकुण्ठकण्ठीस्वारावचकितसारालोचनांशुशारया, कवि- उरुतलासीनशवरीबिरच्यमानकरिकुम्भमुक्काभिः शवलगुलाफलपाल- म्बया, कचिदमासुसहप्ताजगरनिःश्वासनर्तितमहातरुस्तम्बया, कचिदुद- शुकणिकखागणिकशोच्यमानाकालदलितनिस्यन्दसारमेयवृन्दया, कचि- प्रचारनिर्गतवनेचरान्षिष्यमाणफलमूलकन्दया, कचिच्छेकशासामृगा- छिनपावपभिकनिष्फललोटसृष्टिहासिताटविकवर्गमा, कचिचर्मल ब्धधकानुबध्यमानमार्गणमहतममट्टीपिमार्गमा सापराधमध्येच मिला- रूपनसफलीभूतपादपातनिष्ठया बीरपुलतूम्येच गौरवराच्छमालशरम- रोविनया नठरजीर्णानेकदिव्यौषधिसमूहयापि व्यापीनां भराकान्तवा मनुमतीय प्रापरत | विपि प्रभवपसमय पर