पृष्ठम्:तिलकमञ्जरी.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी . धकै शैवैरिव प्रधानशकुनैः पदे पदे. दचनितिः शर्वरीमनयत् । उन्नते च स्पष्टिताष्टदिसुखदशशतमयूखे पृष्ठतोऽन्वेष्टुमापतन्तमात्म- नोऽभिलषितस्य प्रत्यूहभूतमभ्यूहमानो भूपतिसमूहमपहाय तमनेकप- विकलोकमहतमुत्पांशुलं मार्गमपरेण पतितशीर्णतरुपर्णनिकरावकीर्णेन कान्तारवर्मना प्रयत्ननिद्भुतपदपद्धतिः प्रतस्थे । ललितानेकसमविषम- भूधरधराविभागलब्धश्रमश्च तिरश्चीनलुलितरविबिम्बशेखरेण विश्रामा- र्थमभ्यर्थित इव नतेन किंचिन्मध्याह्नसमयेनैकत्र पत्रलतागुरुमगुपिले विपुलसान्द्रच्छायाशाखिनि सानुमत्प्रखे स्थितिमकरोत् । अतिवाहितलमश्च कंचित्कालमुत्थाय गत्वा गिरिनदीसोलसि खात्वा कृत्वा च देवतार्चनादिकं क्रियाकलापमल्पप्रयलासादितानि खासुरमीणि पादपफलान्यभ्यवजहार । पीतनीहारशिशिरनिझरोद- कश्च नीत्वा पराहसमयमुपखिते सायाहि कृतसंध्यावश्यकः प्रविश्य पर्वतगुहां सुष्वाप । क्षपावसाने च क्षपितनिद्रः श्वापदारावैरुत्थाय शयनागृहीतशखस्तमेव मार्गमतिदुर्गमनुसरन् रसातलगम्भीरमीरुगहरया समरभूम्येव साहसरहितजनदुःप्रवेशया सि(सिभिलमूलदुर्बलजटाजा- लकैः परस्पराक्काशमिव दातुमप्रसारितशाखामण्डलैस्तारकानिकुरुम्बमिव कुसुमस्तबकतां नेतुमम्बराप्रलमैः सरलसर्जार्जुनकरजशाकशल्लकीप्रायः पादपैरपास्तदिनकरोदयास्तमयदर्शनया दुरवतारतुगतटाभिरुत्कोटिपाषा- मपटलस्खलनबहुमुखप्रवृत्तमुखरश्रोतोजलाभिरनतिनिबिडनिर्गुण्डीलता- गुल्मगुपिलीकृतोपलवालुकाबहुलविच्छिनान्तरालपुलिनाभिरुच्छलत्क्षल. मलवननिलीननाहलनिवहकालकोलाहलामिः शैलनिमगामिर्निमीक- बान्तराख्या वनान्तरालसर्पिमितारतमुलैमरुद्भिरिव दिन्मुखेषु मुखरि बद्रिकुहरकुऔः काहलाकूजितः सूचिनापतत्सुचिरसमलितजनसंचातया