पृष्ठम्:तिलकमञ्जरी.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ काव्यमाला । केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन् । किं पुनः कुप्रासंधानपुलिन्धकृतसंनिधिः ॥ २६ ॥ कादम्बरीसहोदर्या सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति बाणोऽब्धिरिव लब्धवान् ॥ २७ ॥ माधेन विनितोत्साहा नोत्सहन्ते पदक्रमे । सरन्ति भारवेरेव कवयः कपयो यथा ॥ २८॥ निरोढुं पार्यते केन समरादित्यजन्मनः । प्रसमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥ स्पष्टभावरसा चित्रैः पदन्यासैः प्रवर्तिता । नाटकेषु नटखीव भारती भवभूतिना ॥ ३० ॥ दृष्ट्वा वाक्पतिराजस्य शक्तिं गौडवधोद्धराम् । बुद्धिः साध्वसरुद्धव वाचं न प्रतिपद्यते ॥ ३१ ॥ भद्रकीर्भमत्याशाः कीर्तिस्तारागणाध्वनः । प्रमा ताराषिपस्पेव श्वेताम्बरशिरोमणेः ।। ३२॥ समाधिगुणशालिन्यः प्रसनपरिपक्रिमाः। यायावरकवेर्वाचो मुनीनामिव वृत्तयः ॥ ३३ ॥ सूरिर्महेन्द्र एवैको वैबुधाराधितक्रमः । यस्मामोचितपौटिकविविस्मयकृद्वचः ॥ ३४ ॥ १. तसंधानेन पुलिन्ध्रण मिलेन कृतः संनिधिः सैनिधानं यस वाणख स भयद एव, अन्यपक्षे बाणः कादम्बरीकर्ता तस्य सूनुः पुलिन्ध्रलेन कादम्बरी. कषार्षसमर्पिता निर्वाहितात एक विशेषणं तसंधानमिति. कुसंधान प्रारम्प- निर्वाहणं येन पुलिन्फ्रेण तेन कृतं सोनिम्यं यस्य स इलार्थः. नामको अन्यः स एवाच्या यस्स. २.वारागन-