पृष्ठम्:तिलकमञ्जरी.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

880 काव्यमाला। मसि' इत्युदीर्यावच्छाध च त्वरितमुत्तरीयवाससा सोत्तमाजमनाम्, 'हा सर्वगुणनिधे, हा बुधजनैकवल्लम, हा प्रजाबन्धो, हा सम- स्तकलाकुशल कोसलेन्द्रकुलचन्द्र, हरिवाहन, कदा द्रष्टन्योऽसि' इति विलपनेव मीलितेक्षणः क्षणेनैव निकटोपविष्टस्य खड्गमा- हिणो जगाम पर्यस्तविग्रहस्तियगुत्सङ्गम् । अत्रान्तरे निरन्तरोदित- रुदितरवसंमेदमेदुरो दारयन्निव दयालुहृदयानि रोधोरन्भमाचस्कन्द दारुणो राजवृन्दस्याक्रन्दः । तेन च प्रकाममातेन बान्धवजनेनेव सत्वरेणोपसृत्य श्रवणमूलमवबोषितः सधीरमुत्थाय शिथिलितवि- लापश्चचाल सिंहलाधिपसुतशिबिरम् । अनुचरावलम्बितबाहुयुग- लश्च विगलद्भिरविरलैरनुपटलैरनवलोकितपथः कथंचिदाससाद शय- नीयसदनम् । प्रविश्य च क्षितितलावस्थापितकुथास्तरणपर्यस्तदेहो निवारिताशेर- परिजनासत्तिरविरतप्रवृत्तिभिः श्वासपवनैरिवाहतेन प्रसरतानुपदमास्पदी- कृतो दाहदहनेन सततबाप्पसलिलसङ्गादामूलमङ्कुरितमिव निःसंख्यतां गतं दुःखमारमुद्रहन्मानसेन क्षणं निषण्णः क्षणमासीनः क्षणं परावर्त- मानो मनुजलोकावासविद्वेषेण द्वेषमव्रजन्ती महीमपतदुपरि ब्रह्माण्डम- दलत्सहसधा हृदयमक्षीयमाणमेकक्षणेनायुः । पुनःपुनः साधिक्षेपमाक्रो- शन() प्रातः, विघटितः स ते सुतप्रहदृष्टिपातः, गता वृथात्वमवि- तथा नैमितिकादेशाः, क्षीणश्चक्रवर्तिलक्षणानामनुभावः, विसंवदितम- दितं राजलक्ष्यादिगतलक्षणस्य मे भाम्यदोषेण येन भुवनत्रयख्यात- विक्रमस्तस्मादपि करटिकीटादापदं प्राप्तोऽसि' इत्यादि विलपन्विलीन- निद्राविद्राणदेहधुतिविस्मृतनिजज्ञातिपक्षः स कथमपि क्षपामनयत्। माचार व तत्कालमेव कालं कर्तुम् ।